Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 89
________________ रता जने । अशरण्यः शरण्यं स्यादजातिश्च सुजातिमान् ॥ ७८ ॥ तत्सप्ततिविधर्मेंदर्भिन्नं तु चरणादिमैः । क्षान्त्यादिमूल सद्गुप्तिगुप्तं रागादिविद्विषः ॥ ७९ ॥ यदनन्तगुणं लोके, वर्णितं दशधा तथा । भेदैः सप्तदशैः पूर्ण, तच्चारित्रं जयेदिह ॥ ८॥ प्रीतिभॊग्येऽप्यर्थे विरतिरनिच्छा पुनः कृते नार्याः । त्यागो भवाभिनन्दौ, सचेतः परगुणावाप्तौ ॥ ८१॥ परदोषेक्षोपेक्षा, तपसः षडमी गुणा गुणकभुवः । तत्माप्यं सम्यक्त्वानन्तर्य संयताराध्यम् ॥ ८२॥ यन्त्रिकाचितकर्मनं, क्षमायुक्तमगर्वकम् । अनिदानं निदानं हि, सिद्धेस्तप्यं सदा तपः ॥ ८३ ॥ ज्ञानत्रययुतैवीरैः, तद्भवे मुक्तिगामिभिः । जानद्भिरपि सर्वज्ञैराहतं यत्तपोऽनिशम् ॥८४ ॥ यत्प्रसादात् महासिद्धिः, लब्धयश्चारणादिकाः । अणिमादयश्च सिध्यन्ति, तत्तपः शस्यते जनैः ॥ ८५ ॥ दूरस्थितं दुराराध्य, दुष्प्रधयं सुरैरपि । तपेन साध्यं तत् सर्व, द्वादशं बाह्यपन्यदः ॥८६॥ पञ्चाशता भेदभिन्नं, चोत्तरं कथितं जिनः। यत्फलं सिद्धिसौख्यं स्यान्नृदेवसुखपुष्पकम् ॥ ८७॥ शमादयो गुणा यस्य, मरन्दस्तत्तपो जनाः । यत्नादाद्रीयतां सद्यः, सहायं | शिववमनि ।। ८८ ॥ जीवहेम्नः कर्ममलस्तक्षणं चापनीयते । तपोऽनलेन भव्यानां, तत्तपो वन्द्यते जनैः॥ ८९ ।। यदुक्तं श्रीसिद्धिचक्रचरित्रेऽप्यस्य माहात्म्यं “ उप्पन्नसन्माणमहोमयाणं, समाडिहरा सणसंठियाणं । सद्देसणाणंदियसज्जणाणं, नमो नमो होउ सया जिणाणं ॥ १॥ सिद्धाणमाणंदरमालयाणं, णमोऽणमोऽगंतच उक्कयाणं । भूरीण दूरीकयकुग्णहाणं, नमो नमो सूरसमप्पहाणं ॥२॥ सुत्तत्थवित्थारणतणराणं, णमो णमो वायगहुंजराणं । साहूण संसाहियसंयमाणं, नमो नमो सुद्धदयादमाणं ॥३॥ जिणुत्ततत्ते रुइलक्खणस, नमो नमो निम्मलदंसणस्स । अन्नाणसम्मोहतमोहरस्स, नमो नमो नाणदिवायरस्स ॥४॥ आराहियाखंडियक्कियस्स, नमो नमो संयमवीरियस्त । कम्मदुमुम्मूलणकुंजरस्स, नमो नमो तिव्वतवोहरस्स ॥ ५॥ इय Jain Education in For Private & Personel Use Only O nelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96