Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीपाळकृ. नवपद स्तुतिः
श्रीपाल चरित्रम्
॥३९॥
रूपलावण्यसद्गुणैः । प्राप्त सूरिपदं यैस्ते, जयंतु जगदिष्टदाः ॥ २३ ॥ स्वाध्याय द्वादशाङ्गाना, कुर्वते पारगामिनः । सूत्रार्थ- विस्तराम्भोजप्रबोधनदिवाकराः ॥ २४ ॥ उपसमीपेऽधीयन्ते, जनैः शास्त्रार्थविस्तरम् । उपाध्याया यदीयाङ्ग, गुणाः स्युः| | पञ्चविंशतिः ॥२५॥ यत्मसादाज्जडाश्मानसदृशाः पुरुषा अपि । नवपल्लवतां यान्ति, दक्षत्वेन जयन्तु ते ॥ २१ ॥ मूत्रार्थदा
नभागेन, मूरयः सत्यवाचकाः । भवे तृतीये ये नित्यं, लभंते शिवसम्पदः ॥ २७ ॥ युवराजसदृशा गच्छचिन्ताचिन्तनतत्पराः। | आचार्यपदयोग्या हि, यथानुत्तरवासिनः ॥ २८ ॥ मोहाहिगरलाघातचेतनानां नजन्मनां । ददते ज्ञानचैत्यन्यं, वचोऽमृतरसेन ये
॥ २९ ॥ अज्ञानव्याधिवैधूर्यबोधितानां निरामयम् । कुर्वन्ति देशनादानमृगाऽन्न जयन्तु ते ॥३०॥ कुवादिदर्पमातङ्ग| पाटने नखरायुधाः । वाचका वाक्सुधासारैः, शमयत्यङ्गिन्दुष्कृतम् ॥ ३१॥ यथा द्विरेफाः पुष्पाणां, रसं गृह्णति नातुराः । नोत्पादयन्ति पीडां च, प्रणयन्ति निजं तथा ॥ ३२॥ ये स्थानोपधिमाहारं, गृह्णन्त्येषणया सदा । कापोततिं कुर्वाणाः, जीयासुस्ते मुनीश्वराः ॥ ३३ ॥ गुणानां सप्तविंशत्या, भूषिता दूषिता न च । रागद्वेषादिभिर्दृष्यैर्वन्यास्ते भुवि साधवः ॥ ३४ ॥ तप्यमानास्तपस्ती, द्वादशं सदभिग्रहाः । दुष्कर्ममर्मशैलैकपवयो मुनयो वराः ॥३५॥ पाल्यमानाः सदा सप्तदशभेदेन संयमम् । यमाद्यष्टाङ्गयोगैश्च, युक्ता मुक्तास्तथाऽऽश्रवैः॥३६॥ पदकायजीवरक्षासु, दक्षाः कक्षीकृतक्षमाः। गुप्तिभिस्तिमृभिर्गुप्ताः, युताः समितिपश्चकैः ॥ ३७ ॥ सदा चारित्रसौवर्णकषपट्टकसन्निभाः । ग्रहणासेवनाशिक्षाद्विकं ध्यायन्ति येऽनिशम् ॥ ३८॥ | दशर्नज्ञानचारित्रवीर्यरत्नत्रयेण ये । साधयन्ति पदं सिद्धेः, सिद्धार्था वतिनो वराः॥ ३९ ॥ दुष्टं ध्यानद्वयं मुक्त्वा, ध्यायंत्यग्रे| तनं द्वयम् । धर्म शुक्लं च यद्धयानं, निर्ग्रन्थास्ते जयंत्वमी ॥ ४० ॥ मुक्ताः सावद्ययोगाये, युक्ता निष्पापयोगकैः । बन्धने |
॥३९॥
Jan Education International
For Private
Personel Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96