Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 74
________________ श्रीपालरान्यास्थितिः श्रीपाल चरित्रम् ॥३३॥ | ततो लघुपट्टाभिषेके मदनसुन्द(मंज)र्यादयोऽष्टौ स्थापिताः, एको मतिसागरो मंत्री त्रयोऽन्ये धवलश्रेष्ठिनो मित्रनराश्च मन्त्रिपदे स्थापिताः, कोसम्बीपुरात विमलनामानं धवलपुत्रमाकार्य श्रेष्ठिपदे स्थापितः, चैत्यगृहेऽष्टाह्निकामहं कारयामास, श्रीसिद्धचक्रपूजां स्थाने स्थाने तुङ्गिमतजितसुमेरुशिखरनिकरवादा झणत्किङ्किणीनिनादा जैनप्रासादाः कारापिताः, दापिता अमारिपटहा, उत्तम्भिताः सम्यक्त्वध्वजपटा, विस्तारितास्सदाचाराः, न्यायमार्गेण राज्यं पालयन् राज्ये सप्ताङ्गं धारयन् अरिनिग्रहे षाड्गुण्यं पञ्चकं बलस्थितौ चतुष्टयमुच्चफलाहे त्रिकं स्वशक्तौ द्विकं नये इत्यादिप्रकारेणैकच्छत्रं राज्यं प्रशास्ति, किंबहुना ?-"स्थापिता ये मनोगुप्तौ, सद्भिः कर्णादया नृपाः । मोचितास्ते तदाधिक्ये, तस्मिन् शास्तरि तत्स्मृतेः ॥१॥ श्रीश्रीपालनृपप्रतापतपनत्रासादिवाष्टस्रवा, नो पद्म विजहाति वासमुदधौ गोवर्द्धनोद्धारकः । नो गङ्गां त्यजति स्वमूर्धि सततं गङ्गाधरोऽपि स्फुट, जाने शैत्यविधित्सया जलचरास्तिष्ठन्ति पङ्के परम् ॥ २॥ श्रीपालभूमीपतिकीर्तिगङ्गाप्रवाहशुभ्रीकृतविश्वविश्वे । शैवालविद्वेषियशोऽरविन्दे, भृङ्गो यथाङ्गार इवास्ति चन्द्रे ॥३॥ यद्वीरतातर्जितरत्नसानुरदृश्यभावं भजते तदादि । गम्भीरताभत्सितरत्नराशिश्चलत्वमद्यापि जहाति नैव ॥ ४॥ यद्दानदासीकतदेववृक्षाः, स्थाने तपस्यन्ति सुगुप्त एव । तपःप्रभावात् किमु तस्य शस्यहस्ताङ्गुलीनामवतारमाप्ताः ? ॥ ५॥ नभो मिमीताङ्गुलिना | सुमेरुं, योऽप्युवक्षिपेद्वा गणयेदुडूनि । तरेगुजाभ्यामुदाधं न सोऽपि, क्षमो नु भूपालगुणान् प्रवक्तुम् ॥ ६॥" एतादृशस्य तस्य यान्ति दिवसाः, अत्रान्तरे समुत्पन्नाऽवधिज्ञानो लब्धजगतीमानो विहारं कुर्वन् अजितसेनराजर्षिः समायातः व पितो वनपालकेन, दत्तं पारितोषिकं, सर्वर्या सपरिवारः वन्दनाय गतस्तच्चरणकमलं शीर्षशेखरीकृत्य स्थितो यथोचितस्थाने, पारब्धा देशना यथा-" भीमे भवा|म्बुधौ द्वीपसंनिभा मानवी गतिः । दुर्लभा चुल्लकाऽक्षादिदृष्टान्तदशकेन या ॥१॥ तत्रापि दुर्लभा वर्यार्यक्षेत्राप्तिरनार्यतः । पश्चान्द्रयत्वं पन्नाऽवधिज्ञानो लब्धज शे खरीकृत्य स्थितो यथाचित ॥३३॥ क्षेत्राप्तिरनार्यतः । पञ्चान्द्रयत्व Jain Education For Private Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96