Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
रकगतावात्मा त्वया भूरिशः ॥ १ ॥ अमरत्वपदोदारं सारं विषं पयो भवेत् । अमर्षवश सञ्जातहिंसा कालुष्यदूषितम् ॥ २ ॥ चारित्र चित्ररचनां, स्वात्मभित्ति निवेशिताम् । क्रोध कूर्चिकयोन्मिश्रं हिंसा दूष्यति कज्जलम् ॥ ३ ॥ दयैव परमो धर्मो, दुदैव परमा क्रिया । दयैव परमं तत्वं तद्भजन्तां दयामिमाम् ॥ ४ ॥ वृथा दानं वृथा ज्ञानं, मुधा निग्रन्धतापि हि । अनार्या योगचर्षापि, न चेज्जीवदया भवेत् ॥ ५ ॥ यदुक्तमागमे - “ चेइयदव्वविणासे, रिसिवाए पवयणस्स उड्डाहे । संजइचउत्थभङ्ग, मूलग्गी बोहिलाभ ॥ १ ॥ मुणिमारणेण जीवा णंत संसारपरिभ्रमण सीका । बोहिफलं दुलहं चिय, होइ दुई तह अकीत्तीय ॥ २ ॥” तत्पत्नीवचः श्रुत्वा किञ्चिदुल्लसितधर्म्मपरिणामो नृपः प्रोचे न करिष्याम्यहमीदृशं पापकर्म कदापि, इत्युक्त्वा निर्गमयति स्म कियत्कालं, पुनरेकदा कियद्दिनानन्तरं गवाक्षस्थितेन दृष्टः कोऽपि मुनिः गोचर्य्या हिण्डमानो मळम्लानतनुः परिहितजुगुप्सनीयवनः पवित्रोऽन्तरात्मतः, पुनरुत्पन्नामर्षो वक्ति कंठपुरुषान्- निष्कासयतेनं नगरात् मलिनमन्त्यजरूपं भ्रमन्तं रथ्यायां, तैः कण्ठे धृत्वा द्रुतं निष्कास्यमानो राज्ञ्या दृष्टः, ततः कुपिता राज्ञी तान निर्भर्त्स्य राजानं भणितवती "राजन् ! मुनिवधो घोरो, मुनिनिन्दापि दुस्तरा । उपेक्षापि मुनीनां च महदुष्कृतहेतवे ॥१॥" किं नरकातिथिर्भवसि ?, तच्छ्रुत्वा लज्जितो भणति क्षमस्वापराधं, राज्ञा पुनर्मुनिमाकार्य | निजावासे पादयोर्लग्नः नमितः क्षामितः पूजितश्च तदा श्रीमत्या पृष्टं भगवन् ! अनेनाऽज्ञानपरवशेन साधुर्विराधितः, महापापं विहितं, तत्पापपातनार्थं किमप्युपायं कथय, मसीदास्मानुपरि, येन पापात् वियोज्यते, तदा मुनिः प्रोवाच भद्रे ! दुष्कृतमनेन महद्विहितं गुणिन्युपघाते सर्वगुणोपघातो भवेत्, यथा- " कारणं देवधर्माणां, तत्वे भवति सद्गुरुः । स गुरुर्निन्दितो येन, त्रयस्तेनावधूनिताः ॥ १॥ देवदर्शनधर्म्मणां यः कुर्यान्निंदनं नृपः । स चाण्डालभवान् लब्धा, ध्रुवं स्यान्नरकातिथिः ॥२॥ न बोधिवीजं नो मुक्ति-र्न स्वर्गाः सत्कुलं न हि ।
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96