Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ | निहतद्विपकुम्भान्मौक्तिकश्रेणिः ॥ ३ ॥ कुत्रापि महानादध्वानप्रतिध्वानभरितगिरिदयः । भयमादिशन्ति कातरलोकानां शोकसन्तापम् ॥४॥ कचिदुत्तमतरुनिवहे मन्दाररसालसरसपुष्पफले । नन्दनवनमिव रम्यं कोकिलकलनिनदकृतहर्षम् ॥ ५॥ तत्र चम्पकतरुतलासीनं प्रवररूपनेपथ्यं एक सुन्दरपुरुषं मन्त्रं ध्यायन्तं दृष्ट्वा कुमारेण पृष्टं कोऽसि त्वं., किं| ध्यायसि ?, तदा तेनोक्तं-गुरुपदत्ता विद्याऽस्ति, सा सदुत्तमनरोत्तरसाधकं विना न सिद्धयति, ततो याद त्वं कथमपि उत्तरसाधको भवसि, ततोऽहं कृतार्थः सन् विद्यां साधयामि, इत्युक्ते कुमारः तस्य साहायको जातः, लीलामात्रेणैव एकयैव रजन्या विद्यासिद्धिर्जाता, ततस्तुष्टेन तेन तस्यौषधीयुग्मं दत्तं, प्रत्युपकारार्थमेकाऽगाधजलतारिका नौकावत् अपरा परशस्त्रनि- || वारिका फलकपट्टवत्, ततः स विद्यासिद्धः कुमारेण सार्द्ध यावद्गिरिनितम्बे याति तावत्तत्र धातुवादकपुरुषैर्भणितः-देव ! | त्वदर्शनमतर्कितकल्पद्रुकल्पं जातं, अस्माकं केनापि कारणेन रससिद्धिर्न भवति, तदा कुमारः प्राह-भो धातुवादकाः ? यदि । मम दृष्टया साधयत तदा रससिद्धिर्भवति, तेन तथाकृते कल्याणदा कल्याणसिद्धिर्जाता, तदा तैरुक्तं-भो महाभाग ! त्वत्प्रसादादेव सिद्धिर्जाता, अतस्त्वं काश्चनं गृहाण, ततो निःस्पृहोपि कुमारस्तन्निर्बन्धेन किमपि काञ्चनं गृहीत्वा वस्त्रप्रान्ते निबध्य | भृगुकच्छपुरं प्राप्तः, तत्र कनकव्ययेन वस्त्रालङ्कारशस्त्रादिकं लात्वा स्वर्णमृदङ्गमध्ये औषधीयुगलं प्रक्षिप्य भुजे बद्धा यथेच्छया सुरकुमारवत् लीलाविलासेन कौतुकान्यवलोकमानः परिभ्रमति । इतश्चान्यदा कौशाम्बीवास्तव्यो धवलो नाम सार्थवाहो बहुधनवत्त्वाल्लोकैः कुबेर इति कृतापरनामा बह्वीः कनककोटीः क्रयाणकानि तदादाय अनेकवणिग्जनपरिवृतो भृगु| कच्छे समागतः, तत्रापि प्रचुरलाभो जातः, ततोऽप्यधिकलाभार्थिना तेन परकूलगमनाय यानपात्राणि प्रगुणीकृतानि, तत्र en Education For Private Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96