Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ज्ञानवि० कृतम्
श्रीपाळ चरित्रम्
॥१०॥
वयमपि, समागमिष्यामः, कोऽस्माकं त्वं विना प्रतिपदमवष्टम्भदाता ?, इत्युक्ते कुमारो वक्ति-मातस्त्वत्साहितोऽहं देशभ्रमणे पदबन्धनत्वादप्रभुरतस्त्वयात्र स्थेयं, तदा मदना भणति-तनुच्छायावदहं भवदनुगामिनी भविष्यामि, कमऽपि वीर्वधं न करिष्यामि, इति श्रुत्वा कुमारेणोक्तं-एतत्सर्वं त्वयि घटत एव, परं मदचनेनैवात्रै स्थातव्यं, प्रायः सतीनां पतिवाक्यमेव प्रमाणयितव्यं इत्युक्त्वा मदनापि स्थिरीकृता, अथ जनयित्री तस्य निश्चयं ज्ञात्वा तिलकमङ्गलादि करोति, तच्छरीररक्षार्थ वज्रपिञ्जरमालिखति चन्दनकर्पूरगोरोचनादिभिः, यथा-" शिरस्कन्धेऽहतां नाम, मुखे सिद्धगणोऽम्बरम् । आचार्या अङ्गरक्षायां, पाठकाः शस्त्रसश्चयः । १। साधवः पादरक्षायां, एषा पञ्चनमस्कृतिः। शिलावज्रमयी शय्या, स्थापनीया सदा जनैः॥२॥ वो दीप्तः सदा कार्यः, सर्वपापप्रणाशकः। मङ्गलानां च सर्वेषां खातिकाङ्गारपूरिता ॥३॥ स्वाहान्तं च पदं वर्म, भवति प्रथममङ्गलम् ॥ एषा विद्या शरीरस्य, | सततं सौख्यकारिका ॥ ४ ॥ स्मर्त्तव्याहर्निशं पुत्र ! पठित्वा स्वस्थचेतसा । परमेष्ठिपदोद्भूता, वज्रपञ्जरनामिका ॥ ५॥ तथा मदनयाप्युक्तं-स्वामिन् ! क्षणमपि नवपदध्यानं न मोक्तव्यं, यत्प्रसादः प्रत्यक्षं दृष्टोऽस्ति, अहंदादिपदनवकं सर्वाधिव्याधिवारकं समीहितकरं चास्ति, इत्यादिप्रेमप्रपञ्चरचनाचातुरीसुधासिक्तः जिनमतभक्तः मातृचरणाववनम्य मदना| माश्वास्य गृहीतकरवालः श्रीपाल: शोभनलग्नमुहूर्ते गृहाचलितः । ततो ग्रामागरनगरक्षेत्रमडम्बद्रोणपुरपत्तनेषु विविधान्याश्चर्यानि पश्यन् निर्भयमनाः पञ्चाननविक्रमो गिरि प्राप्तः, तत्रोपकण्ठे विपिनमस्ति, तत् कीदृक् ! "रविकिरणा अपि यत्र, स्फुरन्ति नो शाखिपल्लवान्तरिताः । मन्ये नूतनदर्भाङ्कुरमूच्यग्रोद्भवद्भीतेः" ॥१॥ यत्र बहुभिल्लकुन्तप्रोतद्वीपिक्षरदुधिरधारैः । भाति मही किमु पवनश्रीदेवीक्रमजतुरसेन ॥ २ ॥ भात्युन्नततरुशिखराग्रस्खलिता तारतारकालिरिव । यत्र मृगाधिप
१ भार.
॥१०॥
Jain Education
a
l
For Private Personal use only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96