Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 71
________________ Jain Educatio अजितसेनोऽपि तत्रागत्य संमुखं स्थितः, शोधिता रणभूमिर्विधिना पूजिता शस्त्रशाला, भट्टैरुच्चैःस्वरेण प्रशस्यते पूर्वजावली, सुभटानां | क्रियन्ते मण्डनानि चारुचन्दनरसेन, बाहुजवाहुषु पूर्यन्ते प्रवर चम्पककुसुमैः शेखरा बध्यन्ते वीरवलयानि दक्षिणकरेषु, बध्यन्ते घण्टिकारणेषु गजगजितानि कुर्वन्तः सिंहनादं मुञ्चन्तो नृत्यन्त उच्छलन्तो व्योम्नि, कापि वीरमाता भणति यथा त्वज्जनको न लज्जते | तथा योद्धव्यं, अन्या भणति पुत्र ! वीरमातेति मन्नामावितथं विधेयं, कापि स्त्री भणति मन्मोहो न विधेयो, यतोऽहं जीवतो मृतस्य तवैव पृष्ठगामिनी, अस्ति अधरामृतरसस्तव सुलभ एव, कापि हसति मत्कटाक्षेनापि भयभ्रान्तो भवसि तत्र कथं सहिष्यसे मल्ल महारं ?, शरासारं वर्षयन्ति केsपि योधघनाः, रणभूमिवर्षासु धवलपताकिका बकायन्ते, हस्तिगर्जा गर्जागर्जारवायन्ते, कुंतांशको विद्युत्प्रभायन्ते, किं बहुतया ?, “कुन्तलकलितं खड्गच्छिन्नं शीर्ष रिपोर्वियति गच्छत् । तरणेरपि राहुभ्रममासूत्रयति प्रबलयुद्धे ॥ १ ॥ यन्निस्त्रिंशच्छेदित करिकुम्भगलत्सदच्छमुक्तानाम् । भक्ष्यं ब्रह्मविहङ्गाननेषु कुर्व्वन्ति केऽपि भटाः ॥ २ ॥ कृत्वा कबन्धहारं, रणरसिकाः केsपि नर्त्तयंति युधि । करवाला : करतालायन्ते प्रत्यर्थिमुकुटेषु || ३ || प्रबलबलोत्थितधूलीपटलैराक्रामिता हि सुरतटिनी । धत्ते पल्वलभाव स्थलकमलायन्ति रुण्डानि ॥ ४ ॥ रणतूर्यनिनदवातक्षुभितोमिचयोदधौ मुरारातेः । सुप्तस्य शयनभङ्ग कुर्व्वन्ति भडा मृगेन्द्रवैः ॥ ५ ॥ केऽपि धनुष्टङ्कारै, रथ्यान् संत्रासयन्ति तिग्मरुचेः । मन्ये तदोदितस्याऽनश्चक्रं भग्नमपथगमात् ॥ ६ ॥ चिटकच्छेद्यमिव च्छिद्यन्ते हयगजोत्तमाङ्गानि । भज्यन्ते तत्र रथाः, पर्पटभङ्गं महायोधैः ॥ ७ ॥ मृतहयग जतनुपिण्डैः, छुरिकासि दुघणकुन्तरुण्डैश्च । गिरिभूमिरिव स्थपुटा, जाता रणभूमिरप्रसरा ॥ ८ ॥ मद्यरसपानसज्जैर्बन्दिजनैः प्रेरिता भटा विविशुः । रणभूमिं परसमये, ऽनवद्यविद्या यथा प्राज्ञाः ॥ ९ ॥ संस्नपिता रणभूमिर्बलरुधिरजलेन घोररूपेण । वीरयशस्तरूपवने, करिमुक्तास्तत्र For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96