Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 65
________________ AMI दो न विधेयः, तद्वचः श्रुत्वा परोपकृतिनिपुणो राजा श्रीपालः तुरगारूढो यावता पुराभिमुखो याति तावता सर्वोऽपि नगरीलोको बहिर्गच्छन् दृष्टः, चिन्तितं राज्ञा मृतैषा तथापि पश्यामि, एवं चिन्तयित्वा झटिति तत्र गत्वा प्रोक्तं-दर्शयनामकवारं, तदा तैर्भणितं-कि दयते ?, अस्माकं सर्वस्वमहृतं विधिना यदेषा मृता बाला, चितायां स्थापिता, तत् श्रुत्वा पुनर्वक्ति राजा-अहिदष्टा मृतकल्पा मूच्छिता भविष्यति, यथा तथा त्वरित दाहो न विधीयते, इतिश्रुत्वा दर्शिता सा चितासमीपे महीतले सुप्ता निश्चेष्टा, तदैव कुमारेण कण्ठस्थित. हाररत्नप्रतिसिक्तजलप्रभावेण नवपदगारुडमन्त्रेण च सा सज्जीकृता समुत्थिता तज्जनानन्देन सार्द्ध, हृष्टो जनकादिपरिकरः, निद्रालसेव जल्पति-तात ! किमिदं कथं लोको मिलितः पुरवहिश्चितादिक मकल्याणं कथं कृतं ?, तद्वचो निशम्य महसेननृपो भणति-भो वत्से ! अस्मज्जीवातुकल्पे त्वं दुष्टाऽहिना दष्टा नष्टचेतना जाता, तेनेदं कृतं सर्वमशुभविधानं, यद्ययं कृतप्रसादो महाराजो नायास्यत् तदा त्वमस्मन्मनोरथैरसह कथमुदनीविष्यः ?, अनेनैव परमपुरुषेण त्वत्प्राणा दत्ता इति पितृवचः श्रुत्वा तयापि सानन्दं कटाक्षलक्षीकृतः श्रीपालभूपालो,महसेनोऽपि वदति-कृपावद्भिर्भवद्भिरस्माकं जीवितं दत्तमतो जीविताभ्यधिकामिमां कन्यां गृहाणेत्युक्ता तत्रैव पाणिग्रहणमहः || कारितः, समहं पुरप्रवेशो विहितः, तत्राप्यष्टबनितायुतस्तिष्ठति सुखेन, तथापि मातुः पदप्रणमनसमीहा स्वचित्ते, अष्टाग्रमहिषीतो हरिजिनभक्तिमिवाष्टदिगलतो मेरुरुदयश्रियामिवाऽटसमितः साधुः समतामिवाऽष्टसिद्धिसंयुत आसन्नभवसिद्धिकः मुक्तिमिवाष्टदृष्टिविशिष्टः शिष्टः सर्वविरतिमिवोत्कण्ठितचित्तो मातरं मिलितुं प्रयागढका दापयित्वा ततः चलितः, पदे पदे मार्गे गजरथतुरगरत्नवस्त्राभरण भृतिप्राभूतप्रदानप्रवणनरचः वर्द्धितबलः पापेण्यपयःपूरवद्धितो नीरनिधिरिव बहुवाहिनीकः प्राप्तो मालवदेशं, चरमुखात् ज्ञातपरचक्रागमनभयभीतो वर्ष प्रगुणीकृत्य तृणधनजलेन्धनानि सम्भृत्य सज्जोभूत्वा स्थितो मालवाधिपतिरपि, एवं साध्वन्तिरपि श्रीपाल in Education international For Private & Personel Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96