Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
त्वत्प्रसन्नतायाश्च,प्रणमन्त्येता अष्टौ प्रिया मदनमञ्जाद्याः, ता अप्यभिनन्दिता मात्रा मदनसुन्दर्या च, ताभिरानन्दपूरिताभिः सर्वो वृत्तान्तः कथितः, नवानामपि तासां मदना-मदनसेना-मदनमंजूषा-मदनमंजरी-त्रैलोक्यसुन्दरी-शृङ्गारसुन्दरी-जयसुन्दरी-तिलकसुन्दरीणां पृथग् पृथग् वस्त्रालंकारपरिवारावासादयो दत्ताः, एकैकं नाटकमपि प्रदत्तमिति, नवविधिश्रीपरिकलितः चक्री इव सुखेन निर्गमयामास रात्रिम् , अथ प्रभाते मदनसुन्दरीज्येष्ठा सर्वत्र श्रेष्ठा मदना पृटा-कथय त्वजनक मालवाधिपं कया रीत्याऽऽनयामि?, तया प्रोक्तंस्वामिन् ! कण्ठस्थापितकुठारो मज नकः समानेतव्यः, तत्प्रियावाक्यं श्रुत्वा प्रेषितो दूतः, तन्मुखेन ख्यापितं-चेन्जीवितव्येच्छुस्तदा त्वरितमेव मदाज्ञा विधेया इतिवचो दूतेन तत्र गत्वा प्रोक्तं, श्रुत्वा कुपितो मालवाधिपस्तदा मन्त्री वक्ति-किमर्थ रुष्यते "द्योतति दीपः स्थानं भुवनोयोतं तु तरणिरिह कुरुते । तस्मादनुचितकरणं नो युक्तं साम्पतं नाथ ! ॥१॥ यद्वक्ति वचो दूतस्तदेव कार्य विचार्य तं समयं । लोकोक्तिरियं तस्माद्यस्यावसरः स सेव्यः स्यात् ।।२॥ महतामुपरि रुपा किं, भवेन्न दानिश्च कापि किं तेषाम् ?। उत्पतितो हरिमन्थो, भेत्तुं शक्नोति किं भ्राष्ट्रम् ॥ ३॥ धृलिस्तरणेरभिमुखमाक्षिप्ता लगति किं विशां नाथ !। दीप्तोऽपि हि वनवन्हिर्घनेन निर्वाप्यते सद्यः॥४॥ इत्यादि मन्त्रिशिक्षा श्रुत्वा स्वार्थभ्रंशो हि मूर्खत्वमितिन्यायमङ्गीकृत्य कुठारं कण्ठे कृत्वा शिविरोपकण्ठमागतः,
तमागतं श्रुत्वा श्रीपालेनाकारितः सभामध्ये स्थापितः सिंहासने, पृष्टं स्वागतादिक, तदवसरे मदनाप्यागम्योक्तवती-भो तात! दृष्टोऽस्य | मकर्मप्रसादितवरस्य प्रतापतापः, तदुक्त्या विस्मितो मालबाधिपतिर्जामातरं प्रणम्य प्राह-नोपलक्षितस्त्वमगण्यपुण्यविभवो मत्पुत्रीधवः क्षम्यतामपराधः, चक्ति श्रीपा:-सर्वो नवपनभावो जातो जयजयारखो जातो, मिलितः स्ववर्गः आनन्दकन्दकन्दलितं राजसैन्य जातम् । अथ मङ्गहनाटकमारम्भगार्थ नृत्यपेटकमादिष्टं, तन्मध्ये प्रथम नृत्यपेटकं समुत्थितं, तन्मध्ये चैका सुशिक्षिता मूलनटी नोत्तिष्ठति,
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96