Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
डंबनाटके श्रीपाल पतनं
श्रीपाल चरित्रम्
॥२२॥
धरदुहिताऽवदत् सर्ववृत्तान्तमादितः प्रारभ्य प्रस्तुतसम्बन्धं यावत् , तं श्रुत्वा सानन्दो नृपो भणति-अयं भागिनेयो ममेति गाढतरंतुष्टो बहुमानं ददौ । अथ हुम्बकुटुम्बमाकार्य पृच्छति, वक्तव्यं सत्यं कस्येदं शिक्षितं, तैस्सर्वं धवलश्रेष्ठिचेष्टितं यथाकारितं कथितं उदरपूत्यै सर्वमस्माभिधनलोभादगीकृतं, धिगस्तु तृष्णावता-यतः-दुःपूरोदरपूत्त्य किं किं न कृतं जनैर्विगतलज्जैः । नटमिव शिक्षितमर्कटमिव सर्वैः सर्वतो नटितं ॥१॥ ततो रोषारुणचक्षुर्वक्ति भो रक्षकाः रज्जुं सजस्वेति ततः रक्षकपुरुषवलो गाढरज्जुबन्धनैरावध्य राज्ञोऽग्रे आनीतः, राज्ञापि तद्वधार्थ चण्डदण्डपाशिकाना हस्ते अर्पितः, ततो निरुपमकरुणारसाद्रचेतसा कथमपि नृपात् डुम्बकुटुम्बसहितो धवलो जीवितदानं दापितः, तदा नैमित्तिकेनोक्तं, स्वामित्रयं मातङ्गाधिपतिः तस्याओं ज्ञातः? मातङ्गा हस्तिनस्तेषामधिपतिरयं मातङ्गाधिपतिरिति मदुक्तं वचस्तथ्यमेव भवति, नान्यथा, राज्ञा नैमित्तिको धनधान्यादिभिः सन्पान्य यथास्थानं विसर्जितः । राजाऽपि | भागिनेय इत्युदित्वा कुमारं प्रति स्वापराधं क्षमयामास, सभासमक्ष भणति, भो जनाः! पश्यतोत्तमनीचानामन्तरं-'धवलः उपकृतिपरं कुमारं प्रत्येतादृशं करोति, कुमारस्तु निकृतिबलं धवलनुपकारयति', तदनयोः अमृतविषयोरिव मणिगरलयोरिव धूमप्रदीपयोरिव वर्षाविद्युतयोरिवान्तरमिति ।
यथा कुमारस्य धवलं यशः प्रसरति तथा तथा श्रुत्वा श्रुत्वा धवलोऽपि कालवदनो भवति, तथापि कुमारेण स स्वगृहे आकार्य बहुमानपुरस्सरं समाश्चास्य चन्द्रशालायां विश्रामितः, तत्रस्थोऽपि चिन्तयति-अहो प्रतिकूलो विधिः यद्यदई करोमि तत्सर्व निष्फलं भवति, अद्यापि यद्येनं केनाप्युपायेन चेत् मारयामि, तदा एताः श्रियो मदाधीना जायन्ते । अयं चैकाक्येव सप्तमभूमौ सुप्तोऽस्ति, ततश्चैनं निहत्य बलात्ता रमण्य उपभुङ्कमीति चिन्तयित्वा धृष्टो दुष्टो निकृष्टकर्मा पापिष्ठः कृष्टासिः
॥ २२॥
For Private
Personel Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96