Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 59
________________ शशाङ्कः, समुपेतो यत्सभाव्योम्नि ॥१॥ अस्य प्राप्त्या मानस ! वर्द्धयतात् प्रमदपूररससिक्तम् । मचातुरिवरविचकिलकुसुमभ्रमरं विलोक्यैनम् ॥२॥ कुमरोऽपि तत्कटाक्षक्षेपितकुसुमेषुवाणचेतस्कः । दर्शयति निजं रूपं, कुब्जत्वेनान्तरप्राप्तः ॥३॥ दौवारिकापि यं यं, वर्णयति नृपं गुणैर्वयोमुख्यैः। भर्ल्सयति तं कुमारी, तदुक्तिवक्रोक्तिभिर्वाग्भिः ॥४॥ सितपक्षयामिनीवत् , संसज्जाता तदा नृपाणां च । पूर्व तु विशदवर्णा, तत्परिहारात्ततः कृष्णा ॥५॥ निर्वाऽखिलराजकमाभाष्य गता विलक्षणं यावत् । तावत् कुब्जे लक्ष्य, कृतं तया प्रातिहारिण्या ॥ ६ ॥ अत्रान्तरे च मण्डपस्थूलस्तम्भस्थिता च पाञ्चाली । हाराधिपविमलसुरप्रभावतश्चेदृशं वक्ति ॥७॥ यतः-" यदि धन्याऽसि विज्ञाऽसि, जानासि च गुणान्तरम् । तदेनं कुब्जकाकारं, वृणु वत्से ! नरोत्तमम् ॥ ८॥ तच्छ्रुत्वा सा माला, कुब्जगलेऽक्षिपदलक्ष्यरूपगुणे । सोऽपि पुनः सविशेषं, दर्शयति कुरूपमात्मानम् ॥९॥ सर्वे ते भूपालाः, कोशाकृष्यत्करालकरवालाः । मुञ्चैनां वरमालां बालां च बदन्ति वाचालाः ॥१०॥ यद्यप्येषा मुग्धा, गुणिनमगुणिनं न वेत्ति नृपतनया । परमसमंजसमेतत् , सहन्ति नो ये हि मध्यस्थाः॥११॥ द्राक्षामध्यमुपेक्ष्य, चिरमेहीनन्दनस्य मात्सर्यम्(ये)। सति चैकावलिरत्नं कण्ठे काकस्य तद्वदियम् ॥ १२ ॥ मालीनकमणियोगे, नियोक्तुरेवापवाद एव स्यात् । तस्मात् झटिति त्याज्या, नो चेत् त्वच्छीर्षकं छिन्दः ॥ १३ ॥ कुब्जः स्मित्वा पाह-यद्यनया नो वृता भवन्तः किं । दौर्भाग्यदग्धदेहास्तद्रोषं ब्रह्मणे कुरुथ ॥ १४ ॥ अस्माकं नो दोषः, सुकृतिजनानां पदे पदेऽभीष्टम् । भवति ह्यभाग्यवशतः, सम्पद्यापजने सुळभा ॥१५॥ चेद्रसिकाः सङ्ग्रामे, सज्जीभवताऽऽशु शोभनः समयः। सिस्नासवो मदीयकृपाणधाराजले तीर्थे ॥ १६॥ यत्परवनिताभोगाऽभिलापपापात्मनां च युष्माकं । मदोर्दण्डश्चण्डः, शास्ता मिलितोऽद्य भूरिदिने ॥ १७ ॥ इत्युक्त्वा ते भूपाः, कुब्जेन त्रासितास्तथा Jain Educal national For Private & Personel Use Only lajainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96