Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 60
________________ त्रैलोक्य सुन्दरी स्वयंवरः ॥२६॥ नेशुः। भीतिविहस्ता दिक्षु, द्विकनाशं तद्यशः सार्द्धम् ॥ १८॥ कुजपराक्रमरञ्जितहृदयैरिव निजरैः कुसुमदृष्टिः । मुक्ता तदु || श्रीपाक परि तूर्ण, किं न भवेत् पुण्यतो भव्यम्? ॥ १९ ॥ इत्यादि व्यतिकरं दृष्ट्वा वज्रसेनोऽपि राजा हृष्टचित्तो भणति-यथा बलं दर्शितं तथा रूपमपि प्रकटीकुरु, तच्छ्रुत्वा तस्मिन्नेव समये स स्वभावरूपं दर्शयामास, शरदभ्रानिर्गतेन्दुदर्शने चकोरवत् तपात्यये घनदर्श चरित्रम् नात आनन्दितनीलकण्ठबदानन्दितो राजा पर्यणापयत् स्वपुत्री, दत्तं च यौतकमावासघनहिरण्यादिप्रभूतं, तया सह विलसति परमानन्दं परमात्मेवोद्भूतशक्त्या भावनया सङ्गन्तः । अथान्येयुः कोपि वा यनस्तत्रागतः सभायां प्रणामपूर्वकं नत्वोपविष्टः पृष्टश्च स्वागतं किमप्यपूर्वाश्चर्यचर्य वक्ति-देव ! आस्ति समस्तशस्तस्वस्तिपर्शस्तिपट्टिकामरालिकाक्रीडनमहीमहीमहेलाभालस्थलाभोगभास्वल्ललामभूतं दलपत्तनं नाम पत्तनं, तत्र करकलितकरालकरवालो धरापालो नाम भूपालः, तस्य चतुरशीती राज्यः सन्ति, तासामाद्यानवद्यसौन्दर्यवर्यचातुर्याधनेकगुणगणानेकपनियंत्रणालानशाला गुणमालानाम्नी पदनधाम्नि रतिरिवास्ते पट्टमहिषी, तस्याः पञ्च पुत्राः कामगुणा इव मूर्तिमन्तः १हिरण्यगर्भ २ योध३ स्नेहल ४ विजितारि५सुकर्णप नामानस्तेषामुपरि सारशृङ्गाररससहकारमञ्जरीव शृङ्गारमञ्जरीनामपुत्री महावतानामुपरि क्षान्तिरिव ऋतुपञ्चकानामुपरि वसन्तश्रीरिवाद्भुतकलागुणपूर्णा तारुण्याऽलङ्कृतदेहा जिनधर्मानुरक्ता अस्ति, तस्याः पञ्च सख्यः सन्ति अहिंसायाः समितय इव पण्डिता १ गुणा २ विचक्षणा३ निपुणा ४ दक्षा ५ भिधानाः बुद्धः पञ्च कारणानीव व्रतस्य भावना इव, अथैकदा तासां पुरः कुमारी वदति-जिनमतरतानामात्मनां यदि जिनमतविस्तृतमतिः पतिश्चेद्भवेत् तदा सुन्दरं इति वचः श्रुत्वा ता वदन्ति-सत्यं वयस्ये! मनोनिवृतिहेतोः पतिरङ्गीक्रियते सोऽपि धर्मविरोधकृद्भवति तदा पाणि १ कल्याण. २ श्रेष्ठता. Jain Educati Silainelibrary.org For Private Personal Use Only onal

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96