Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ज्ञानवि०
श्रीपाल
कृतम्
चरित्रम्.
॥१५॥
पुण्यमिवोद्घटितं, तत्रान्तर्गत्वा वस्त्रालङ्कारममृणधुमृणादिकृतपूजमम्लानकुसुमदामसनाथं कृतदुष्कृतोन्माथं श्रीकृषभनाथं वन्दित्वाऽतुलफल ग्रहणाय फलोपढौकनं कुरुते, अत्रान्तरे राजापि सुतायुतः समेतः अद्भुतकुच्चरित्रं पवित्रं कुमारं निभृतं प्रेक्षते, कुमारोऽपि हर्षप्रकर्षापकर्षितप्रमादपटलो भालतलन्यस्तकरकमला पञ्चाङ्गप्रणामस्पृष्टभूमण्डलः श्रीऋषभजिनं स्तौति | काव्यैरेवं-" इष्टानिष्टवियोगयोगहरणी कल्याणनिष्पादिनी, चिन्ताशोककुयोगरोगशमिनी मूर्तिजनानन्दिनी । नित्यं | मानववाञ्छितार्थकरणान्मन्दारसंवादिनी, कल्याणं विदधातु सुन्दरतरं सत्यं वचो वादिनी ॥ १ ॥ चित्रं चेतसि
वर्चतेऽद्भुतमिदं व्यापल्लताहारिणी, मूर्ति स्फूर्तिमतीमतीव विमलां नित्यं मनोहारिणीम् । विख्यातां स्नपयन्त एव | मनुजाः शुद्धोदकेन स्वयं, संख्यातीततमोमलापनयतो नैर्मल्यमाविभ्रति ॥ २॥ धन्या दृष्टिरियं यया विमलया दृष्टो भवान् प्रत्यहं, धन्यासौ रसना यया स्तुतिपथं नीतो जगद्वत्सलः । धन्यं कर्णयुगं वचोऽमृतरसं पीतं मुदा येन ते, धन्यं हृत् सततं च येन विशदस्त्वन्नाममन्त्रो धृतः॥३॥ किं पीयूषमयी कृपारसमयी कर्पूरपारीमयी, किं वाऽऽनन्दमयी महोदयमयी सयानलीलामयी। तत्त्वज्ञानमयी सुदर्शनमयी निस्तन्द्रचन्द्रप्रभासारस्फारमयी पुनातु सततं मूर्तिस्त्वदीयात्मनाम् ॥४॥ लोकालोकविभासनैकतरणिप्रायास्त्वदीयाः शुभा, वाचो वाक्यवतामशेषविमलज्ञानं सदा तन्वते । संसाराम्बुधिमध्यमज्जदसुभद्वन्दस्य याः साम्प्रतं, पोतायन्त इव प्रहृष्टमनसस्त्वद्ध्यानमासेदुषः ॥ ५॥ इत्यादि स्तोतुं प्रचक्रपे, श्रीसिद्धचक्रमाहात्म्यचरित्रेऽप्युक्तम्-"सिरिसिद्धचक्कनवपयमहल्लपढमिल्लपयमयजिणंद । असुरिंदसुरिंदच्चियपयपंकय नाह तुज्ज नमो ॥ १ ॥ सिरिरिसहेसरसामिय कामियफलदाणकप्पतरुकाप । कंदप्पदप्पगंजण, भवभंजण देव तुज्झ नमो ॥२॥ सिरिनामिनामकुलगरकुलकमलुल्लासपरमहंससम !
॥१५॥
in Educatan Interna
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96