Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 47
________________ Adकिं जातमेतत् ? यदस्मत्प्रभुः समुद्रे पतितः, हन्ति हृदयं, स्फोटयति शिरः, कुट्टयत्युरः, करोति पूत्कारं बहुलिकं, बहुलो धवलो | गतः, कुत्राऽस्माकं स्वामीति विलपन्तं श्रुत्वा हाहारवं कुर्वाणा मदना मूच्छिता सती पतिता, जलेन शीतलानिलेन च कथमपि लब्धचेतना पुनदुःखभरपूरिता रोदिति, हा ! प्राणनाथ ! गुणवृन्द !! सनाथ !!! विश्वाधार !!! हा त्रिजगजनताकृतोपकार ! हा चन्द्रनिस्तन्द्रवदन !! हा कमलनयनस्वरूपत्सितमदन ! हा दीनशरण !! विहितसदाश्रितजनभरण !! त्वया मुक्तानामस्माकं को भविष्यतीह त्राणं, इति श्रुत्वा सुजन इव भणति धवल:, भो भद्रिके ? सुभ्रु! मा खेदं कुरु, भवदुःखमधुना हरिष्यामि, तद्वचः श्रुत्वा सविशेष दुःखिता जाता चिन्तयति, नूनमनेनैव पापेनेहा अकार्य कृतं, अत्र शीलरक्षणोपायः कत्यस्ततोऽस्माकमपि पतिमनु जलधौ मरणं शरणमिति चितवं यावता पतितुकामे ते जायेते तावता यज्जातं तत् शृणुत । अत्रान्तरे उच्छलितं जलधिकल्लोलैर्धवलं प्लावनायेव, विजम्भितमुद्भटमारुतैस्तदुत्पाटनायेव, समुत्थितं जलचरप्रकरघोरशन्दैस्तदयशोवादं विस्तारणायेव, प्रकटितमट्टहासैरिव उत्पातशतैः पोतेषु हेल्लोल्ललितेषु पोत लोकैः स्खलितं कलकलितं मच्छितं च, क्षणमात्रेणैवाऽत्यन्तरौद्ररूपधरो डमडमेति डमरुशब्दकरः गृहीतकराल करवालः क्षेत्रपालः प्रथमं प्रकटीभूतः, | ततः पूर्णभद्र १ माणिभद्र २ कपिलभद्र ३ पिंगलभद्र ४ नामानश्चत्त्वारो गुरुमुद्गरकुठारपर्युकुन्तधरा वीराः प्रादुर्भूताः, ततः कुमुदाञ्जनपुष्पदन्तवामननामाभिः दण्डहस्तैश्चतुर्भिः प्रकटीभूतं प्रतीहारदेवैः, ततश्चक्रेश्वरी स्वकरे ज्वलच्चक्रं भ्रामयन्ती प्रवरप्रचुरदेवदेवीपरिवृता प्रकटीभूता बदत्येवं; अरे ! ग्रसत ग्रसत एनं दुर्बुद्धिदायकं प्रथम सचिवं सर्वानर्थमूलं, ततो झटिति क्षेत्रपालेन | स नरः पादेन बध्धोऽवलम्बितः कूपस्तम्भे अधोमुखं कृत्वा मुखे अशुचिं दत्त्वा खड्ड्रेनाऽऽछिद्याङ्गाऽन् उपद्रवशान्तिकरणाय JainEduce For Private Personal use only riainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96