Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 40
________________ ज्ञानवि० कृतम् ॥१६॥ Jain Educatio लम्बितुमलमित्यवधार्य परहिताधाननिविडनिबद्धबुद्धिविभववैश्रमणश्चारणश्रमणो मनुष्यत्वावासिदौर्लभ्यं प्रकटयन्नाह काव्यम् - "महानसं १ पाशक २ शस्यराशी ३ द्यूतं ४ च रत्नं ५ च मृगाङ्कपानम् ६ । चक्रं ७ च कूर्म्म च ८ युगं ९ पराणु १०. निदर्शनानां दशकं नृलाभे ॥ १ ॥ " अथ तानेव व्याख्यास्यामः- दृष्टं प्रमाणोपलब्धमर्थं मनुजत्वदुर्लभत्वादिलक्षणं तं श्रोतुः प्रतीतिरूपं नयन्तीति दृष्टान्ताः नृलाभे मनुष्यप्राप्तावित्यर्थः, दृष्टान्तयोजना चैवं कार्या- जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यत इति प्रतिज्ञा, अकृतधर्म्मत्वे सति बह्वन्तरायान्तरितत्वादिति हेतु:, यद् बहुभिरन्तरायैरन्तरितं तत्पुनर्दुःखेन लभ्यते, यथा ब्रह्मदत्तचक्रवर्तिमित्रब्राह्मणस्य एकदा चक्रवर्तिगृहे प्राप्तभोजनस्य सकलभरतक्षेत्र वास्तव्य राजादिलोक गृहभोजनपर्यवसाने पुनश्चक्रवर्तिगृहे भोजनम्, भोजननिष्पत्तिस्थानं अत्र तु महान समित्युच्यते, अत्र तु महानसशब्देन भोजनं ग्राह्यं धर्मधर्मिणोरभेदोपचारात् “ चुल्लग पासगधने " इति पूर्वाचार्यप्रणीतगाथायामपि " चुलकेति " देश्यशब्देन महानसमेवोच्यते इत्यस्माभिरप्येवमुक्तम् १, चाणाक्यपाशकपातवत् अन्येषां तत्पाताऽविजयवत् २ भरत क्षेत्रानिष्पन्नसर्वधान्यप्रक्षिप्तस पर्पप्रस्थस्य पुनः पृथक्करणवदिति शस्यराशिः ३ अष्टाधिकस्तम्भशतस्याष्टोत्तरशतवारनिरन्तरद्यूतजयवत् ४ महाश्रेष्ठिपुत्र नानादेशवणिग्गविक्रीतरत्नपुनःसमाहरणपुत्रप्रवेशवत् ॥ ५ ॥ महाराज्यस्वप्नदर्शनाकांक्षिपुनःस्वपत्कापटिक मूलदेव सदृक्फलस्वमलाभवत् मंत्रिदोंहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रारको परिवर्त्यन्तरितराधावेधवत् ७ एकच्छत्रमहाचम्र्म्मावनद्धमहाहद समुद्भूतकच्छपग्रीवानुप्रवेशोपलब्धचन्द्रदर्शनस्य पुनस्तच्छिद्रलाभवत् ८ महासमुद्रमध्ये विघटितपूर्वापरान्तर्विक्षिप्तयुग समिलास्वयछिद्रानुप्रवेशवत् ९ अनन्तपरमाणुसङ्घातघटितदेव सञ्चूर्णितविभक्ततत्परमाणु समाहारजन्यान्यस्तम्भभवनवत् १०, इत्थं मनुजत्वं दुर्लभं प्राप्य ६ ational For Private & Personal Use Only श्रीपाल चरित्रम् ॥१६॥ Jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96