Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ज्ञानवि०
कृतम्
॥१७॥
निचंपि मणमि सिद्धे ॥ २॥ न तं सुहं देइ पिया न माया, जं दिति जीवाणिह मूरिपाया। तम्हा हु तं चेव सया महेह, Y श्रीपाल जं मुक्खसुक्खाई लहुं लहेह ॥ ३ ॥ सुत्तत्थसंवेगमयस्सुएणं, सन्नीरखीरामयविस्सुएणं । पीणंति जे ते उवझायराए, झाएह । चरित्रम्. निचंपि कयप्पसाए ॥ ४ ॥ खन्ते अ दन्ते य सुगुत्तिगुत्ते । मुत्ते पसंते गुणजोगजुत्ते, गयप्पमाए हयमोहमाए, झाएह निच्चं मुणिरायपाए ॥ ५॥ जं दव्वछक्कायसुसदहाणं, तं दंसणं सव्वगुणप्पहाणं । कुग्गाहवाहीउ चयति जेणं, जहा विसुद्धेण रसायणेणं
॥६॥ नाणं पहाणं नयसिद्धचकं, तत्तावबोहिक्कमयं पसिद्धं । धरेह चित्तावसहे फुरंत, माणिकदीवुन तमोहरंतं ॥ ७॥ सु| संवरं मोहनिरोहसारं, पंचप्पयारं विगयाइयारं । मूलोतराणेगगुणं पवित्तं, पालेह निचंपि हु सच्चरितं ॥ ८॥ बझंतरभंतरभेय मेयं, कयाइदुव्भेयकुकम्मभयं । दुक्खक्खयत्थं कयपावनासं, तवं तवेहागमियं निरासं ॥१॥ एयाइ जे केवि हु सप्पयाई, आराह यंतिट्टफलप्पयाई । लहंति ते सुक्खपरंपराणं, सिरीसिरीपालनरेसरुव्व ॥ १० ॥ इत्यादिदेशनां श्रुत्वा सप्रमोदो राजा पृच्छति-कोऽसौ श्रीपालो ? यो भवद्भिरुदीरितः, तदा मुनिवक्ति-एप त्वत्पार्थस्थितः, तं ज्ञात्वा पुनर्भणति नृपः-भो मुनिराज ! अस्य स्वरूपमस्माकं प्रकटीकुरु, ततो मुनिना मूलादारभ्य जिनभवनोद्घाटनं यावत् सर्वो व्यतिकरः प्रोक्तः, इतोऽपि एष अनेकराज. कन्यानां पाणिपीडनं विधाय पैतृकं राज्यमासाद्य राजाधिराजो भावी, तत्रापि भक्त्या श्रीसिद्धचक्रमाराध्य स्वर्गसुखं प्राप्य क्रमेणापव गर्गसौख्यं प्राप्स्यतीति, तेनैष महात्मा महाप्रभावो महायशाः धन्यः कृतपुण्यः कृतलक्षणो विचक्षणो जातो नवपदस्मरणानुभावात, यः कोऽपि पापात्मा अस्योपरि प्रतिकूलं चिन्तयिष्यति स तत्क्षणमेवाशुभफलं पाप्स्यति, कदाचिदस्यापदपि ध्रुवं गुरुसंपन्निदानं |
॥१७॥ एव जायते, एतादृशं व्यतिकरमुक्त्वा मुनिर्गगनमार्गे तिरोबभूव, नरनाथप्रभृतिपौरलोकोऽपि प्रमोदभाक् जातः, तस्मिन्नेव क्षणे
in Education
M
ana
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96