Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 25
________________ नलभूपे, विक्रेयो मलयसुन्दर्याः ॥ २ ॥ इत्याद्यात्मकृतं यत् सर्वे जना अनुभवन्ति, तस्य फलं नो कस्यापि सुखासुखदाने कोपि प्रभुर्विश्वे, यतः-" मा-वहइ कोइ गब्ब, जं किर कजं मए कयं होई । सुरवरकयंपि कम्म, कम्मवसा होइ विवरीयं " ॥ १ ॥ तस्मात्तात ! जिनोक्ततत्त्वमुत्तमं ध्यातव्यं, इत्यादि वचः श्रुत्वा जैनधर्म प्रतिपद्य तुष्टो राजा भणति-'प्रस्तरे हस्ते प्रसारिते सहसा अचिन्त्य चिन्तारत्नतुल्य एप जामाता लब्धः' इत्युक्त्वा जामातरं सुतां च हस्तिस्कन्धे समारोप्य स्वगृहे समानीय धनधान्यरंचितवान् , लोकेपि साधुवादो जातः, जिनशासनप्रभावो मदनायाः सत्त्वशीलपाहात्म्य च सर्वत्र प्रसृतम् । अथान्यदा श्रीपालो गजतुरगरथभटपरिकरपरिवृतो राजपाटिकायां सुरकुमारवत् गतः, तत्र केनापि ग्रामीणेन | नागरिकः पृष्टः-कोऽयममेयमहिमा, तदा तेनोक्तम्-एष नपतिजामातास्ति, तद्वचसा कुमारः शिरस्ताडितवद् विच्छायो जातः, पश्चात्सविषादो गृहे समागतः, तं तादृशं दृष्टा जनन्या पृष्टं चिन्ताकारणं-हे पुत्र ! पवित्राखण्डलतुल्यविक्रम ! केनापि त्वदाज्ञा खण्डिता पराभवो वा विहितः कन्यारत्नं वा हृदये स्मृतं, येन विच्छायो दृश्यसे, एवं निर्बन्धेन पृष्टे कुमारः माह-हे मातर्यत्वया कारणान्युक्तानि तेषां मध्ये किमपि नास्ति, परमेकमरुन्तुदमस्ति, यदहं श्वशुरनाम्ना ख्यातिभागस्मि तच्चेतसि दोयते, यतः-" उत्तमाः स्वगुणैः al ख्याता, मध्यमा बीजिनो गुणैः । जघन्या मातृपक्षणाऽधमाः श्वशुरजैर्गुणैः "॥१॥ एतद्वचनं आकर्ण्य जनन्या प्रोक्तं-चतुरङ्गं | बलं मेलयित्वा पितृराज्यं गृहीत्वा निश्शल्यं प्रसन्नं मनो विधेयं, तदा पुत्रेणोक्तं-मातस्तदपि नो सुन्दरं, यत् श्वशुरपक्षवलेन गृह्यते | तदुपहासजनकं, परं यदा स्वभुजोपार्जितेन बलेन राज्यं गृह्यते तदेव यशसे मनःप्रसत्तये च भवति, नान्यथा, अतो देशान्तरे, गत्वा एकक एवं अर्जितलक्ष्मीबलेन त्वरितं पितृराज्यं ग्रहीष्यामि, इति सुतवचो निशम्य पुनर्जननी माह-भोः पुत्र ! त्वं सुकुमारोऽसि देशान्तरभ्रमणमतीव दुष्करमिति श्रुत्वा पुत्रः प्राह-मातर्यद्वीरैः प्रतिपन्नं तदुष्करमेव न भवति, पुनः सवित्री भणति JainEducationRY For Private Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96