Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
ताङ्गी रूप्यसुन्दरी पृच्छति, 'किमेतज्जातं ' तदा विधिज्ञा मदना वक्ति - चैत्यगृहे वार्तालापे कृते नैषेधिकीभङ्गो भवति, अतो महे ब्रज तत्र सर्व कथयामि ततो गृहे गत्वा श्रीसिद्धचक्रतपोमाहात्म्यवृत्तान्तः सर्वो ज्ञापित:, तन्निशम्य पृच्छति रूपया कुमरसवित्रीं त्वन्नन्दनस्य वंशोत्पत्तिं श्रोतुमिच्छास्ति, अतः कथय, सापि कथयितुं लग्ना - अत्रैवाङ्गदेशे वैरिगणैरकृतकम्पा चम्पापुर्य्यस्ति, तत्रारिकुम्भिकुम्भपाटनपाटव सिंहः सिंहराजा, तस्य कुङ्कणनृनाथभगिनी स्वमृदुतातर्जितकमला कमलप्रभा प्रियास्ति, तस्याश्चिरेण वरस्वमसूचितः पुण्योपचितो जनितानन्दो नन्दनो जातः, वर्द्धापनं च कृतं राजलक्ष्मीपालनक्षम इति विचार्य तस्य श्रीपालेति नाम कृतं, क्रमेण द्विवार्षिको जातस्तदा शूलरोगेण पिता पञ्चत्वं प्राप्तः, कमलप्रभा शोकातुरामतिसागरमन्त्रिणा निवार्यमाणा सती तिष्ठति, अथान्यदा धात्रीक्रोडस्थं श्रीपालं पञ्चवर्षीयवयसं राज्ये स्थापितं बालराजानं मन्त्रिमन्त्रभावप्रगटितसामर्थ्य विज्ञाय कतिचिद्दिनपर्यन्ते पितृव्यः अजितसेनो मन्त्रिनृपहननार्थं भेदं कृतवान्, तत् ज्ञात्वा मन्त्रिणा कमलप्रभा प्रोक्ता - देवि ! येन तेन उपायेन सुतो रक्षणीयः, सुते जीविते पुना राज्यं समेष्यति, ततः इमं गृहीत्वा कुत्रापि गच्छ, इति मन्त्रिवाक्यं श्रुत्वा कमला नन्दनं गृहीत्वा प्रदोषे त्यक्तपरिवारा स्कन्धे समारोप्य कृष्णनिशायां पादचारेण अहो विधिविलसितमेतत् यथा - " पतिमरणं राज्यश्री भ्रंश चैकाकिनी निशा कृष्णा । पादविहारा क्वाहं गच्छाम्यतिदुःखसंम्भारा ॥ १ ॥ इत्यादि चिन्तयन्ती यावता प्रभाते अग्रतो याति तावता कुष्ठिनरपेटकं सन्मुखं मिलितं, तत् दृष्ट्वा निरुपमरूपसौभाग्यकलिता अलभ्यमहार्घाभरणभूषिता स्कन्धारोपितस्त्रसुता भयप्रकम्पिततनुलता रोदितुं लग्ना, तां दृष्ट्वा कुष्ठिपेटकपुरुषाः करुणापरा भणन्ति-भद्रे ! कथय त्वं कासि ? कस्माद्विभेषि ? तदा निजबन्धुनिव सर्वो वृत्तान्तः कथितः, तैरप्याश्वासिताहं भयं मां कार्षीः वयं सर्वे त्वत्सहोदराः स्मः, ततो वेसरारूढा त्वमपि अस्मत्सार्द्धं चलेति
tional
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96