Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ ज्ञानवि० श्रीपाल चरित्रम् कृतम् ॥६॥ प्रवृत्ता-नमो युगादिदेवाय, नमो भवनभास्वते । भाक्तिनिर्भरवन्दारुहन्दारकनताहये ॥१॥ नमश्चन्द्रकरवातविशदश्लोकमूर्तये। सेवासक्तजनस्वान्त वांछितार्थसुरद्रवे ॥२॥ नमो मारिविकारैकछिदापंचमुखाय ते । बाह्याभ्यन्तररोगारि हारिणे शङ्कराय ते ॥३॥ यदुक्तं सिद्धचक्रचरित्रेऽपि- भत्तिब्मरनमिरसुरिन्दवदवंदियपयपढमजिणंदचंद। चंदुजलकेवल भत्तिपूर पूरियभवणंतरवेरिमूर॥१॥मूरुवहरियतमतिमिरदेव देवासुरखेयरविहियसेव सेवागयजणवयरायपाय, पयडियपणामह कयपसाय ॥२॥सायरसमसमयामयनिवास, वासव गुरुगोयरगुणविकास । कासुज्जलसंजमसीललील लीलाइ विहियमोहावहील ॥३॥हीलापरजंतुसुअकयसाव सावयजणजणियाणंदभाव।। | भावालयलंकिय रिसहनाह,नाहत्तणुं करि हरि दुखदाह॥४॥इय रिसहजिणेसरभवणदिणेसर,तिजयविजयसिरिपालपहो।मयणाहियसामिय सिवगयगामिय, मणहमणोरह पूरिमहो ॥५।। इत्यादि भक्तिभरमासुरागी समाधिलीना मदना यावता स्तौति तावता श्रीजिनकण्ठकन्दलात् | करस्थितफलसहिता कुसुममालिका समुच्छलिता, सहसा मदनावचनात् उम्बरेण तत्फलं गृहीतं, मालापि आनंदितमानसया मदनया | | गृहीता, भणितं च तया-स्वामिन् ! एष त्वत्तनुरोगो विलयं यास्यति, येनेदृशो योगो जातःश्रीजिननमनजनितभक्तिप्रसादात, ततो मदना | पतिना सह श्रीमुनिचन्द्रगुरुसमीपंप्राप्ता,प्रमुदितचित्ता भक्त्या तस्य पादान् प्रणमति।गुरुणाकरुणापरीतचित्तेन गम्भीरसजलजलधरस्वरेण धर्मस्य फलमेवं भणितं यथा-सुमानुषत्वं सुकुलेषु जन्मता, सौभाग्यमारोग्यमतुच्छमायुः । ऋद्धिं समृद्धिं प्रभूतां च कीर्ति, प्राप्नोति धादिह भव्यजन्तुः॥१॥ इत्यादिदेशनां दत्त्वा मदना पृष्टा-वत्से! कोऽयं धन्यो वरो लक्षणलक्षितः सुपुण्यस्त्वया लब्धः ततो मदनया रुदत्या सर्वोऽपि निजवृत्तान्तः प्रोक्तः-हे स्वामिन् ! मम किमपि अन्यत् दुःखं नास्ति, परं एतदेव महदुःखमस्ति यत् इमे मिथ्यादृष्टिलोका Jain Educatio n For Private & Personel Use Only Alainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96