Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 173
________________ [168 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / अनो वि न विसज्जियव्वो अणाणाए कोई गओ होज्जा जं विसुमरियखेत्तगएण लद्धं अणाणाहिगएण वा तं ग गिहि. ज्जा / उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यतेउवभोगपरीभोगेबीयं परिमाणकरणमो नेयं / अणियमियवाविदोसा न भवंति कयम्मि गुणभावो / [उपभोगपरिभोगयोः द्वितीयं परिमाणकरणं विज्ञेयम् / अनियमितव्यापिदोषाः न भवन्ति कृते गुणभावः।।२८४॥] उपभोगपरिभोगयोरिति उपभोगपरिभोगविषये यत्परिमाणकरणं तदेव द्वितीयं गुणवतं विज्ञेयमिति पदघटना पदाथस्तु उपभुज्यत इत्युपभोगः अशनादिरुपशब्दस्य सकुदर्थत्वा सकृद्भुज्यत इत्यर्थः परिभुज्यत इति परिभोगो वस्त्रादिः पुनः पुनः भुज्यत इति भावः परिशब्दस्याभ्यावृत्त्यर्थत्वादयं चात्मक्रियारूपोऽपि भावतो विषये उपचरितो विषयविषयिणोरभेदोपचारादन्त गो वा उपभोगः उपशब्दस्यान्तर्वचनत्वात् बहिर्मोंगो वा परिभोगः परिशब्दस्य बहिर्वाचकत्वादेतत्परिमाणकरणं एतावदिदं भोक्तव्यमुपभोक्तव्यं वा अतोऽन्यन्नेत्येवरूपं अस्मिन् कृते गुणमाह अनियमिते असंकल्पिते ये व्यापिनस्तद्विषयं व्याप्तुं शीला दोषास्ते न भवन्ति कृतेऽस्मिंस्तद्विरतेरिति गुणभावोऽयमत्र गुण इति / सांप्रतमुफ्भोगादिभेदमाह

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246