Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 185] विषय इति के यतय इति साधवः सप्तविधाष्टविधषड़ विधैकविधबंधकाबन्धकाश्च भवंति एतद्भावयिष्यति / इतरे श्रावकाः सप्तविधबन्धकाः तुशब्दादष्टविधबन्धकाश्चायुष्कबन्धकाल इति / एतदेव विवृण्वन्नाहसत्तविहबंधगा हंति पाणिणो आउवज्जियाणं तु / तह सुहमसंपराया छव्विहबंधा विणिहिट्ठा // 306 // [ सप्तविधबन्धका भवन्ति प्राणिनो जीवा आयुर्वर्जितानामेव / तथा सूक्ष्मसंपरायाः षड्विधबन्धका विनिर्दिष्टाः // 306 // ] सप्तविधबन्धका भवन्ति प्राणिनो जीवा आयुर्वर्जितानामेव ज्ञानावरणीयादिप्रकृतीनो सप्तानामिति तथा सूक्ष्मसंपरायाः श्रेणिद्वयमध्यवर्तिनः तथाविधलोभाणुवेदकाः षविधबन्धका विनिर्दिष्टास्तीर्थकृद्भिरिति // मोहाऊवज्जाणं पयडीणं ते उ बंधगा भणिया। उवसंतखीणमोहा केवलिणो एगविहबंधा // 307 // [ मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः / उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः // 307 // ] मोहायुर्वर्जानां प्रकृतीनां ज्ञानावरणादिरूपाणां ते तु सूक्ष्मसंपराया बन्धका भणिता, मोहनीयं न बध्नन्ति निदानाभावात्तस्य किंचिच्छेषमात्रत्वावस्थितावप्यसमर्थत्वात् आयुष्कं न
Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246