Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 196
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [191] भूतस्य कृतमपि सद् विफलं तत् ज्ञेयं स्मृतिमूलत्वाद्धर्मानुष्ठानस्य, तदभावे तदभावात् / 4 / व्याख्यातं स्मृत्यकरणमधुनानवस्थितकरणमाहकाऊण तकखणं चिय पारेइ करेइ वा जहिच्छाए। अणवट्टियसामइयं अणायराओ न तं सुद्धं // 317 // [कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया / अनवस्थितसामायिकं अनादरानं तच्छुद्धम् // 317 / / ] कृत्वा तत्क्षणमेव करणानन्तरमेव पारयति, करोति वा यदृच्छया यथाकथंचिंदेवमनवस्थितं सामायिकमनादरादबहुमानान्नैतच्छुद्धं भवति न निरवद्यमिति // 5 // उक्तं सातिचारं प्रथमं शिक्षापदमधुना द्वितीयमाहदिप्तिवयगहियरस दिसापरिमाणस्सेह पइदिणंजं तु। परिमाणकरणमेयं बीयं सिक्खावयं भणियं / 318 / [दिग्व्रतगृहीतस्य दिग्परिमाणस्य इह प्रतिदिनं यदेव / परिमाणकरणमेतद् द्वितीयं शिक्षापदं भणितम् / / 318 // ] दिग्वतं प्रानिरूपितस्वरूपं तद्गृहीतस्य दिक्परिमाणस्य योजनशतादेर्दीर्घकालिकस्य इह लोके प्रतिदिनं यदेव परिमाणकरणमेतावदेव गन्तव्यं न परत इत्येतद्वितीयं शिक्षापदं

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246