Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 201
________________ [ 196 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / मूले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवन्नो यदंतो पोत्थगं वा वायंतो धम्मज्झाणं वा झायइ जहा एए साहुगुणा अहमसत्थो मंदभग्गो धारे विभासा / इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति / अत आहअप्पडिदुप्पडिलेहियसिज्जासंथारयविवज्जिज्जा। अपमज्जियदुपमज्जिय तह उच्चाराइभूमिं च / 323 / [अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् / अप्रमार्जितदुष्प्रमार्जितं तथा उच्चारादिभुवमपि / / 323 // ] अप्रत्युपेक्षितदुःप्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् / इह संस्तीर्यते यः प्रतिपन्नपौषधोपवासेन दर्भकुशकम्बलवस्त्रादिः स संस्तारकः शय्या प्रतीता अप्रत्युपेक्षणं गोचरापन्नस्य शय्यादेः चक्षुषानिरीक्षणं दुष्टमुद्धान्तचेतसः प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ च शय्यासंस्तारको चेति समासः शय्यैव वा संस्तारक इति / एवमन्यत्रापि अक्षरगमनिका कार्येति / उपलक्षणं च शय्यासंस्तारकावुपयोगिनः पीढफलकादेरपि / एत्थं सामायारी कडपोसहो णो अप्पडिलेहिय सेज्जं दुरुहइ संथारगं वा दुरुहइ पोसहसालं वा सेवइ दब्भवत्थं वा. सुद्धवत्थं वा भूमीए संथारेइ काइयभूमीउ वा आगओ पुणरवि पडिलेहइ अनहातियारो एवं पीढफलगादिसु वि विभासा /

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246