Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 206
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 201] [सचित्तनिक्षेपणं वर्जयेत् सचित्तपिधानं चैव / . कालातिक्रमदानं परव्यपदेशं मात्सर्य च // ] विवर्जयेत् तत्र सचित्तनिक्षेपणं सचित्तेषु व्रीह्यादिषु निक्षेपणमन्नादेरदेयबुद्धया मातृस्थानतः / 1 // एवं सचित्तपिधानं सचित्तेन फलादिना पिधानं स्थगनमिति समासः भावार्थः प्राग्वत् / 2 / कालातिक्रम इति कालस्यातिक्रमः कालातिक्रमः उचितो यो भिक्षाकालः साधूनां तमतिक्रम्य उल्लंध्य भुक्ते तदा च किं तेन लब्धेनापि कालातिक्रांतत्वात्तस्य उक्तं च / काले दिन्नस्स पहेणयस्स अग्यो ण तीरए काउं / तस्सेवकाले परिणामियस्स गिण्हंतया नत्थि / / परव्यपदेश इति आत्मव्यतिरिक्तो योऽन्यः स परस्तव्यपदेश इति समास: साधोः पौषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यत: श्रावकोऽभिधत्ते परकीयमिदमिति नात्मीयमतो न ददामि किंचिद्याचितो वाभिधत्ते विद्यमान एवामुकस्येदमस्ति तत्र गत्वा मार्गय तद्यूयमिति / 4 / मात्सर्यमित्ति याचितः कुप्यते सदपि न ददाति परोन्नतिवैमनस्यं च मात्सर्यमिति "तेन तावद्रमकेण याचितेन दत्तं, किमहं ततोऽपि न्यूनः" इति मात्सर्यादाति कषायकलुषितेन वा चित्तेन ददतो मात्सर्यमिति / 5 / / उक्तं च सातिचारं चतुर्थ शिक्षापदव्रतं अधुनैषामणुत्र-.

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246