Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 211
________________ [ 206 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [न करोति न कारयति कुर्वन्तमन्यमपि नानुजानाति / मनोवाक्कायैः एकः एवं शेषानपि जानीयात् // 331 // ] न करोति स्वयं न कारयत्यन्यैः कुर्वन्तमन्यमपि स्वनिमित्तं स्वयमेव नानुजानाति कथं मनोवाकायैमनसा वाचा कायेन चेत्येवमेको विकल्पः, एवं शेषानपि द्वथादीन् जानीयात् यथोक्तान् प्रागिति / अत्राहन करेईचाइतियं गिहिणो कह होइ देसविरयस्स / भन्नइ विसयस्स बहिं पडिसेहो अणुमईए वि॥३३२॥ [न करोति इत्यादित्रिकं गृहिणः कथं भवति देशविरतस्य / भण्यते विषयाबहिः प्रतिषेधो अनुमतेरपि // 332 // ] न करोतीत्यादित्रिकं अनन्तरोक्तं गृहिणः श्रावकस्य कथं भवति देशविरतस्य विरताविरतस्य सावधयोगेष्वनुमतेरव्यवच्छिन्नत्वात् , नैव भवतीत्यभिप्रायः एवं चोदकाभिप्रायमाशक्य गुरुराह, भण्यते तत्र प्रतिवचनं विषयाद्वहि: प्रतिषेधोऽनुमतेरपि, यत आगतं भाण्डाद्यपि न गृह्णातीत्यादाविति, अत्रैवं व्यवस्थिते सतिकेई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं / तं न जओ निदिटुं पन्नत्तीए विसेसेउं // 333 // [ केचन भणन्ति गृहिणः त्रिविधं त्रिविधेन नास्ति संवरणम् / ___ तन्न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य // 333 // ]

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246