Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ [ 212 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। रुच्यते तत्रापि च प्रायो भावसुप्ताः श्रावकाः ये प्राप्यापि जिनमतं गार्हस्थमनुपालयन्त्यतो निद्रावबोधद्वारेणाहनवकारेण विबोहो अणुसरणं सावओ वयाइंमि / जोगो चिइवंदणमो पचक्खाणं च विहिपुव्वं / 343 / [नमस्कारेण विवोधः अनुस्मरणं श्रावकः व्रतादौ / __ योग: चैत्यवन्दनं प्रत्याख्यानं च विधिपूर्वकम् // 343 // ] नमस्कारेण विवोध इति सुप्तोत्थितेन नमस्कारः पठितव्यः तथानुस्मरणं कर्तव्यं श्रावकोऽहमिति व्रतादौ विषये ततो योगः कायिकादिः चैत्यवन्दनमिति प्रयत्नेन चैत्यवन्दनं कर्तव्यं ततो गुर्वादीनभिवन्द्य प्रत्याख्यानं च विधिपूर्वकं सम्यगाकारशुद्धं ग्राह्यमिति / गोसे सयमेव इमं काउं तो चेइयाण पूयाई। साहुसगासे कुज्जा पञ्चक्खाणं अहागहियं॥३४४॥ [प्रत्युषसि स्वयमेव इदं कृत्वा तत: चैत्यानां पूजादीनि / साधुसकाशे कुर्यात्प्रत्याख्यानं यथागृहीतम् // 344 // ] गोसे प्रत्युषसि स्वयमेवेदं कृत्वा गृहादौ ततश्चैत्यानां पूजादीनि संमार्जनोपलेपपुष्पधूपादिसंपादनादि कुर्यात्ततः साधुसकाशे कुर्यात्कि प्रत्याख्यानं यथागृहीतमिति / .
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1568e4b47a3f97cc87147a1e8ecc9fc59111f5da1f086e983acc363aae7e2ae3.jpg)
Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246