Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 215
________________ [ 210 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / निवसेत्तत्र नगरादौ श्रावकः साधूनां यत्र भवति संपातः संपतनं संपातः आगमनमित्यर्थः / चैत्यगृहाणि च यस्मिंस्तदन्या साधर्मिकाश्चैव श्रावकादय इति गाथासमासार्थः / अधुना प्रतिद्वारं गुणा उच्यन्ते तत्र साधुसंपाते गुणानाहसाहण वंदणेणं नासइ पावं असंकिया भावा। फासुयदाणे निज्जर उवग्गहो नाणमाईणं // 34 // [साधूनां वन्दनेन नश्यति पापं अशंकिता भावाः / प्रासुकदाने निर्जरा उपग्रहो ज्ञानादीनाम् // 340 // ] साधूनां वन्दनेन करणभूतेन किं नश्यति पापं गुणेषु बहुमानात्तथा अशङ्किता भावास्तत्समीपे श्रवणात् प्रासुकदाने निर्जरा कुतः उपग्रहो ज्ञानादीनां ज्ञानादिमन्त एव साधव इति / उक्ताः साधुसंपाते गुणाः। चैत्यगृहे गुणानाहमिच्छादंसणमहणं सम्मदसणविसुद्धिहउं च / चिइवंदणाइ विहिणा पत्नत्तं वीयरागेहिं // 341 // [मिथ्यादर्शनमथनं सम्यग्दर्शनविशुद्धिहेतु च / चैत्यवन्दनादि विधिना प्रज्ञप्तं वीतरागैः // 341 // ] मिथ्यादर्शनमथनं मिथ्यादर्शनं विपरीतपदार्थश्रद्धानरूपं मथ्यते विलोड्यते येन तत्तथा न केवलमपायनिबन्धनकदर्थनमेव किन्तु कल्याणकारणोपकारि चेत्याह सम्यग्दर्शनविशुद्धि

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246