Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 223
________________ [ 218 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सेविज्ज तओ साहू करिज्ज पूयं च वीयरागाणं। चिइवंदण सगिहागम पइरिक मि य तुयटिज्जा। [ सेवेत ततः साधून कुर्यात्पूजां च वीतरागाणाम् / चैत्यवन्दनं स्वगृहागमनं तथा एकान्ते त्वग्वर्तनम् 354 ] सेवेत ततः साधुन् पर्युपासनविधिना कुर्यात् पूजां च वीतरागाणां स्वविभवौचित्येनं ततश्चेत्यवन्दनं कुर्यात् ततः स्वगृहागमनं तथैकान्ते तु त्वग्वर्तनं कुर्यात्स्वपेदिति / कथमित्याह उस्सग्गबंभयारी परिमाणकडो उ नियमओ चेव। सरिऊण वीयरागेसुत्तविबुद्धो विचिंतिज्जा॥३५५॥ [उत्सर्गतः ब्रह्मचारी कृतपरिमाणस्तु नियमादेव च / स्मृत्वा वीतरागान् सुप्तविबुद्धः विचिन्तयेत् // 355 / / ] उत्सर्गतः प्रथमकल्पेन ब्रह्मचारी आसेवनं प्रति कृतपरिमाणस्तु नियमादेव आसेवनपरिमाणाकरणे महामोहदोषात् तथा स्मृत्वा वीतरागान् सुप्तविबुद्धः सन् विचिन्तयेद्वक्ष्यमाणमिति / भएसु जंगमत्तं तेसु वि पंचेन्दियत्तमुक्कोसं / तेसु वि अ माणुसत्त मणुयत्तेआरिओ देसो॥३५६॥ [भूतेषु जंगमत्वं तेष्वपि पश्चेन्द्रियत्वमुत्कृष्टम् / तेष्वपि च मानुषत्वं मनुजत्वे आर्यों देशः // 356 // ]

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246