Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 229
________________ [ 224 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तेसि पणिहाणाओ इयरेसिं पि य सुभाउ झाणाओ। पुन्नं जिणेहिं भणियं नो संकमउ त्ति ते मेरा॥३७०॥ [तेषां प्रणिधानात् इतरेषामपि च शुभाद्ध्यानात् / पुण्यं जिनैणितं न संक्रमतः इति अतो मर्यादा // 370 // ] तेषामाद्यानां वन्दननिवेदकानां प्रणिधानात्तथाविधकुशलचित्तादितरेषामपि च वन्द्यमानानां शुभध्यानात्तच्छ्रवणप्रवृत्त्या पुण्यं जिनर्भणितं अहंद्भिक्तं न च संक्रमत इति न निवेदकपुण्यं निवेद्यसंक्रमेण यतश्चैवमतो मर्यादेयमवश्यं कार्येति / विपर्यये दोषमाह। जे पुणऽकयपणिहाणा वंदित्ता नेव वा निवेयंति। पञ्चक्खमुसावाई पावा हु जिणेहिं ते भणिया।३७१। [ये पुनरकृतप्रणिधाना बंदित्वा नैव वा निवेदयन्ति / प्रत्यक्षमृषावादिनः पापा एव जिनैः ते भणिताः // 371 // ] ये पुनरनाभोगादितो अकृतप्रणिधाना वदित्वा नैव वा वन्दित्वा निवेदयन्ति अमुकस्थाने देवान्वन्दिता यूयमिति प्रत्यक्षमृषावादिनोऽकृतनिवेदनात्पापा एव जिनस्ते भणिता मृषावादित्वादेवेति / जे वि य कयंजलिउडा सद्धासंवेगपुलइयसरीरा। बहु मन्नंति न सम्मं वंदणगं तेवि पाव ति॥३७२।। - -

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246