Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 233
________________ [ 228 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / दीति संलेखना तपोविशेषलक्षणा तस्या जोषणं सेवनं मो इति निपातस्तत्काललाध्यत्वप्रदर्शनार्थः तस्या आराधना अखण्डना कालस्य करणमित्यर्थः तां प्रवक्ष्यामीति / एत्थ सामायारी आसेवियगिहिधम्मेण किल सावगेण पच्छा णिकमियव्वं एवं सावगधम्मो उज्जमिओ होइ ण सकइ ताहे भत्तपञ्चक्खाणकाले संथारगसमणेण होयव्वं ति ण सकइ ताहे अणसणं कायव्वंति विभासा / अत्राह- .. काऊण विगिट्टतवं जहासमाहीइ वियडणं दाउं। उज्जालियं अणुव्वय तिचउद्धाहारवोसिरणं / 379 // [कृत्वा विकृष्टतपः यथासमाधि विकटनां दत्वा / उज्ज्वाल्य अणुव्रतानि त्रिविधचतुर्विधाहारव्युत्सर्जनम् 379] कृत्वा विकृष्टतपः षष्ठाष्टमादि यथासमाधिना शुभपरिणामपातविरहेण तथा विकटनामालोचनां दत्वा उज्ज्वाल्य पुनः प्रतिपत्त्या निर्मलतराणि कृत्वा अणुव्रतानि प्रसिद्धान्यणुव्रतग्रहणं गुणव्रतायुपलक्षणमिति त्रिविधचतुविधाहारव्युत्सर्जनमिति कदाचित्रिविधाहारपरित्याग करोति कदाचिच्चतुर्विधाहारमिति / ___ अत्र प्रागुक्तमेव लेशतः सम्यगनवगच्छन्नाहचरमावत्थाइ तहा सव्वारं करियानिवित्तीए। पव्वज्जाचे तओन पवज्जइ केण कज्जेण।३८०॥

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246