Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 244
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 239 ] यद्वेदयति संहृद्यं प्रशान्तेनान्तरात्मना / मुक्तात्मनस्ततोऽनन्तं सुखमाहुर्मनीषिणः॥७॥ इत्यादीति संसारसुखमप्यौत्सुक्यविनिवृत्तिरूपमेवेत्युक्तमिह विशेषमाहइयमित्तरा निवित्ती सा पुण आवकहिया मुणेयव्वा। भावा पुणो वि नेयं एगतेणं तई नियमा॥३९९॥ [ इयं इत्वरा निवृत्तिः सा पुनः यावन्कथिका मुणितव्या / भावाः पुनरपि नेयं एकान्तेन असौ नियमात् // 399 // ] इयमिन्द्रियविषयभोगपर्यन्तकालभाविनी इत्वरा अल्पकालावस्थायिनी निवृत्तिरोन्सुक्यव्यावृत्तिः सा पुनः सिद्धानां संबन्धिनी औत्सुक्यविनिवृत्तिविकथिका सार्वकालिकी मुणितव्या ज्ञेया पुनरप्रवृत्तेस्तथाभावात्पुनरपि प्रवृत्तेः भूयोऽपि नेयमिन्द्रियविषयभोगपर्यन्तकालभाविनी एकान्तेन सर्वथा निवृत्तिरेवौत्सुक्यस्य बीजाभावेन पुनस्तत्प्रवृत्यभावात् असौ सिद्धानां संबन्धिनी औत्सुक्यविनिवृत्तिः नियमादेकान्तेन * निवृत्तिरेव ततश्च महदेतत्सुखमिति / उपसंहरन्नाहइय अणुहवजुत्तीहेउसंगयं हंदि निट्ठियट्ठाणं / अस्थि सुहं सद्धेयं तह जिणचंदागमाओ य / 400 / [ एवं अनुभवयुक्तिहेतुसंगतं हंदि निष्ठितार्थानाम् / अस्ति सुखं श्रद्धेयं तथा जिनचन्द्रागमाच्च // 400 // ] . इय एवमुक्तेन प्रकारेणानुभवयुक्तिहेतुसंगतमिति अत्रानु

Loading...

Page Navigation
1 ... 242 243 244 245 246