Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 243
________________ [ 238 ] __ सटीक श्रावकज्ञप्त्याख्य प्रकरणं / अव्वाबाहाउ चिय सयलिदियविसयभोगपज्जते। उस्सुकविणिवत्तीइ संसारसुहं व सद्धेयं // 398 // [अव्याबाधत एव सकलेन्द्रियविषयभोगपर्यन्ते / औत्सुक्यविनिवृत्तेः संसारसुखमिव श्रद्धेयम् / / 398 // ] अव्यावधित एव अव्यावाधादेव सकलेन्द्रियविषयभोगपर्यन्ते अशेषचक्षुरादीन्द्रियप्रकृष्टरूपादिविषयानुभवचरमकाले औत्सुक्यविनिवृत्तेरभिलाषव्यावृत्तेः कारणात्संसारसुखमिव श्रद्धेयं तस्यापि तवतो विषयोपभोगतस्तदौत्सुक्य विनिवृत्तिरूपवात्तदर्थं भोगक्रियाप्रवृत्तेरिति / उक्तं च वेणुवीणामृदंगादिनादयुक्तेन हारिणा / श्लाध्यस्मरकथाबद्धगीतेन स्तिमितं सदा // 1 // कुट्टिमादौ विचित्राणि दृष्ट्वा रूपाण्यनुत्सुकः / लोचनानन्ददायीनि लीलावन्ति स्वकानि हि // 2 // अंबरागुरुकर्पूरधूपगन्धान्वितस्ततः / पटवासादिगन्धांश्च व्यक्तमाघ्राय निस्पृहः // 3 // नानारससमायुक्तं भुक्त्वान्नमिह मात्रया / पीत्वोदकं च तृप्तात्मा स्वादयन् स्वादिमं शुभम् // 4 // मृदुतूलीसमाक्रान्तदिल्यपर्यकसंस्थितः।। सहसांभोदसंशब्दं श्रुतेर्भयधनं भृशम् // 5 // इष्टभार्यापरिष्वक्तः तद्रतान्तेऽथवा नरः। . सर्वेन्द्रियार्थसंप्राप्त्या सर्वबाधानिवृत्तिजम् // 6 //

Loading...

Page Navigation
1 ... 241 242 243 244 245 246