Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [235 ] एवं अप्परिवडिए संमत्ते देवमणुयजंमेसु / अन्नयरसेढिवज्जं एगभवेणं च सव्वाइं // 391 // [एवमप्रतिपतिते सम्यक्त्वे देवमनुजजन्मसु / अन्यतरश्रेणिवर्जमेकभवेनैव सर्वाणि // 391 // ] एवमप्रतिपतिते सम्यक्त्वे सति देवमनुजजन्मसु चारित्रादेर्लाभः उक्तपरिणामविशेषतः पुनस्तथाविधकर्मविरहादन्यतरश्रेणिवर्जमेकभवेनैव सर्वाण्यवानोति सम्यक्त्वादीनीति / यदुक्तं शाश्वतसौख्यो मोक्ष इति तत्प्रतिपादयन्नाहरागाईणमभावा जम्माईणं असंभवाओ य / अव्वाबाहाओ खलु सासयसुक्खं तु सिद्धाणं॥ [गगादीनामभावात् जन्मादीनामसंभवाच / अव्याबाधातः खलु, शाश्वतसौख्यं तु सिद्धानाम् // 392 // ] रागादीनामभावाज्जन्मादीनामसंभवाच्च / तथा अव्याबाधातः खलु शाश्वतसौख्यमेव सिद्धानां इति गाथाक्षरार्थः / भावार्थमाहरागो दोसो मोहो दोसाभिस्संगमाइलिंग त्ति / अइसंकिलेसरूवा हेऊ वि य संकिलेसस्स / 393 / .[ रागो द्वेषो मोहो दोषा अभिष्वङ्गादिलिङ्गा इति / ___ अतिसंक्लेशरूपा हेतवोऽपि च संक्लेशस्य // 393 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4c9986039599b8beb79ef80c1548dc0e8bef5da85fddc76889a017d99b622adf.jpg)
Page Navigation
1 ... 238 239 240 241 242 243 244 245 246