Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 230
________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं / [ 225 ] [येऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः। * बहु मन्यन्ते न सम्यग्वन्दनकं तेऽपि पापा इति 372] येऽपि च साध्वादयो निवेदिते सति कृताअलिपुटाः श्रद्धासंवेगपुलकितशरीरा इति पूर्ववन्न बहु मन्यन्ते न सम्यक् वन्दनकं कुर्वन्ति तेऽपि पापा गुणवति स्थानेऽवज्ञाकरणादिति / कचिद्वेलाभावेऽपि विधिमाहजइ वि न वंदणवेला तेणाइभएण चेइए तहवि / दट्टणं पणिहाणं नवकारेणावि संघमि // 373 // [यद्यपि न वन्दनवेला स्तेनादिभयेषु चैत्यानि तथापि / दृष्ट्वा प्रणिधानं नमस्कारेणापि संघे // 373 // ] यद्यपि क्वचिच्छ्न्यादौ न वन्दनवेला स्तेनश्वापदादिभयेषु चैत्यानि तथापि * दृष्ट्वा अवलोकननिबन्धनमपि प्रणिधानं . नमस्कारेणापि संघ इति सङ्घविषयं कार्यमिति / तमि य कए समाणे वंदावणगं निवेइयवति / तयभावंमि पमादा दोसो भणिओ जिणिंदेहि 374 [तस्मिन्नपि कृते सति वन्दनं निवेदयितव्यमिति / तदभावे प्रमादात् दोषः भणितः जिनेन्द्रैः // 374 // ] तस्मिन्नपि एवंभूते प्रणिधाने कृते सति वन्दनं निवेदयितव्यमेव वस्तुतः संपादितत्वात्तदभावे तथाविधप्रणिधाना

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246