Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 221
________________ [ 216 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / वधे तेषां प्रतिषेधनं मोहो अज्ञानं न हि ततो भगवत्पूजा न शोभनेति निगमयन्नाहसुत्तभणिएण विहिणा गिहिणा निव्वाणमिच्छमाणेण। लोगुत्तमाण पूया निच चिय होइ कायव्वा॥३५०॥ [सूत्रभणितेन विधिना गृहिणा निर्वाणमिच्छता / लोकोत्तमानां पूजा नित्यमेव भवति कर्तव्या // 350 // ] सूत्रभणितेनागमोक्तेन विधिना यतनालक्षणेन गृहिणा श्रावकेन निर्वाणमिच्छता मोक्षमभिलषता लोकोत्तमानामर्हदादीनां पूजा अभ्यर्थनादिरूपा नित्यमेव भवति कर्तव्या ततश्च न युक्तः प्रतिषेध इति। . अवसितमानुषङ्गिकं सांप्रतं यदुक्तं साधुसकाशे कुर्यात्प्र. त्याख्यानं यथागृहीतमित्यत्र तत्करणे गुणमाहगुरुमक्खिओ उ धम्मो संपुनविही कयाइ य विसेसो। तित्थयराण य आणा साहुसमीवंमि वोसिरउ॥३५१॥ [गुरुसाक्षिक एव धर्मः संपूर्णविधिः कदाचिच्च विशेषः / तीर्थकराणां च आज्ञा साधुसमीपे व्युत्सृजतः // 351 / / ] गुरुसाक्षिक एव धर्म इत्यतः स्वयं गृहीतमपि तत्सकाशे ग्राह्यमिति तथा संपूर्णविधिरित्थमेव भवतीत्यभिप्रायः कदाचिच्च विशेषः प्रागप्रत्याख्यातमपि किंचित्साधुसकाशे संवेगे

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246