Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं। [ 215 ] उवगाराभावंमि वि पुज्जाणं पूयगस्स उवगारो। मंताइसरणजलणाइसेवणे जइ तहेहं पि // 348 // [ उपकाराभावेऽपि पूज्यानां पूजकस्य उपकारः / मंत्रादिस्मरणज्वलनादिसेवने यथा तथेहापि // 348 // ] उक्तन्यायादुपकाराभावेऽपि पूज्यानामर्हदादीनां पूजकस्य पूजाकर्तुरुपकोरः / दृष्टान्तमाह / मन्त्रादिस्मरणज्वलनादिसेवने यथेति तथाहि मन्त्रे स्मर्यमाणे न कश्चित्तस्योपकारोऽथ च स्मर्तुभवत्येवं ज्वलने सेव्यमाने न कश्चित्तस्योपकारोऽथ च तत्सेवकस्य भवति शीतोपनोदादिदर्शनात् आदिशब्दाचिन्तामण्यादिपरिग्रहः तथेहापीति यद्यहंदादीनां नोपकारः तथापि पूजकस्य शुभाध्यवसायादिर्भवति तथोपलब्धेरिति / किं चदेहाइनिमित्तं पिं हु जे कायवहमि तह पयट्रति / जिणपूयाकायवहंमि तेसिं पडिसेहणं मोहो // 349 // [देहादिनिमित्तमपि ये खलु कायवधे तथा प्रवर्तन्ते / जिनपूजाकायवधे तेषां प्रतिषेधनं मोहः // 349 // ] देहादिनिमित्तमष्यसारशरीरहेतोरपीत्यर्थः ये कायवधे पृथिव्याधुपमर्दे तथा प्रवर्तते तथेति झटिति कृत्वा जिनपूजाकाय 1 शरीरार्थमपि।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2d866193880830814adcb596c6d0ff28f3660b6ebdda5663bd0ec8e38539cee3.jpg)
Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246