Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 213 ] ___ अत्र केचिदनधिगतसम्यगागमा ब्रुवत इति चोदकमुखेन तदभिप्रायमाहपूयाए कायवहो पडिकुट्ठो सो अ नेव पुज्जाणं / उवगारिणि त्ति तो सा नो कायव्व त्ति चोएइ॥३४५॥ [पूजायां कायवधः, प्रतिक्रुष्टः स च, नैव पूज्यानाम् / उपकारिणी इति तत् सा न कर्तव्या इति चोदयति 345] पूजायां भगवतोऽपि किल क्रियमाणायां कायवधो भवति पृथिव्याधुपमर्दमन्तरेण तदनुपपत्तेः, प्रतिक्रुष्टः स च कायवधः "सव्वे जीवा न हूंतव्वे" त्यादि वचनात् किं च न च पूज्यानामहतां तच्चैत्यानां वा उपकारिणी पूजा अर्हतां कृतकृत्यत्वात् तचैत्यानामचेतनत्वात् इतिशब्दो यस्मादर्थे यस्मादेवं ततस्तस्मादेव पूजा न कर्तव्येति चोदक इति अत्राहआह गुरू पूयाए कायवहो होइ जइ वि हु जिणाणं। तह वि तई कायव्वा परिणामविसुद्धिहेऊओ॥३४६॥ [आह गुरुः पूजायां कायवधः भवत्येव यद्यपि जिनानाम् / तथापि सा कर्तव्या परिणामविशुद्धिहेतुत्वात् // 346 // ] आह गुरुरित्युक्तवानाचार्यः पूजायां क्रियमाणायां कायअधः पृथिव्याधुपमर्दो यद्यपि भवत्येव जिनानां रागादिजेत 1. कायवहो जइ वि होइ उ जिणाणं /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4e346bb2683f8d55a28876fe3ea83e18d7aa7100f803b44aa050f71c9d64ba66.jpg)
Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246