Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 214
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [209] तदधीनत्वादिति मनोयोगाधीनत्वात् वाक्तनुकरणादीनां तेन ह्यालोच्य वाचा कायेन वा करोति कारयति चेत्यादि अभिसंधिमन्तरेण प्रायस्तदनुपपत्तेः / प्रकारान्तरं चाह / अथवा मनःकरणं किं सावधयोगमननं करोम्यहं एतदिति सपापव्यापारचिन्तनं प्रज्ञप्तं वीतरागैरिति // कारवणं पुण मणसा चिंतेइ करेउ एस सावज्ज / चिंतेई य कए पुण सुटठुकयं अणुमई होइ॥३३८॥ [कारवणं पुनर्मनसा चिन्तयति करोतु एष सावद्यम् / चिन्तयति च कृते पुनः सुष्टुकृतमनुमतिर्भवति // 338 // ] कारवणं पुनर्मनसा चिन्तयति करोतु एष सावा असावपि चेङ्गितज्ञोऽभिप्रायात्प्रवर्तत एव, चिन्तयति च कृते पुनः सुष्ठुकृतमनुमतिर्भवति मानसी अभिप्रायज्ञो विजानात्यपीति / ___ उक्तः प्रत्याख्यानावधिरधुना श्रावकस्यैव निवासादिविपयां सामाचारों प्रतिपादयन्नाहनिवसिज्ज तत्थ सड्ढो साहणं जत्थ होइ संपाओ। चेइयघराइ जत्थ य तयन्नसाहम्मिया चेव // 339 // ... [निवसेत्तत्र श्राद्धः साधूनां यत्र भवति संपातः / चैत्यगृहाणि च यस्मिन् तदन्यसाधर्मिकाश्चैव // 339 // ] 14 .

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246