Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं / [207] केचनाहन्मतानुसारिण एवापरिणतसिद्धान्ता भणन्ति, किं गृहिणः त्रिविधं न करोतीत्यादि त्रिविधेन मनसेत्यादिना नास्ति संवरणं न विद्यते प्रत्याख्यानं तन्न तदेतदयुक्तं, किमिति यतो निर्दिष्टं प्रज्ञप्तौ भगवत्यां विशेषः (विशिष्य !) अविषये “तिविहं पि" इत्यादिनेत्याह / ता कह निज्जुत्तीए णुमतिनिसेहु त्ति से सविसयम्मि। सामन्ने वानस्थ उ तिविहं तिविहेण को दोसो॥३३४॥ [तत्कथं नियुक्तौ अनुमतिनिषेध इति स स्वविषये / सामान्ये वा अन्यत्र तु त्रिविधं त्रिविधेन को दोषः३३४] यद्येवं तत्कथं नियुक्ती प्रत्याख्यानसंज्ञितायां अनुमतिनिषेध इति " दुविहं तिविहेण पढमउ" इत्यादिवचनेन / अत्रोच्यते / स स्वविषये यत्रानुमतिरस्ति तत्र तनिषेधः सामान्ये वा प्रत्याख्याने स इति, अन्यत्र तु विशेषे स्वयंभूरमणजलधिमत्स्यादौ त्रिविधं त्रिविधेन कुर्वतः को दोषो, न कश्चिदिति / परिहारान्तरमाहपुत्ताइसंतइनिमित्तमित्तमेगारसिं पवन्नस्स / जपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि३३५ [पुत्रादिसन्ततिनिमित्तमात्रम् एकादशी प्रपन्नस्य / जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि 335]
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e1b3c18e4af3afd4e21e2d6d977eea069c93d9a8aa535450755e61e13db6ce49.jpg)
Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246