Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 208
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [203 ]. सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं / तं च विहिणा इमेणं भावेयव्वं पयत्तेणं // 329 // [सप्तचत्वारिंशदधिकं भङ्गशतं गृहिप्रत्याख्यानभेदपरिमाणं / तच्च विधिना अनेन भावयितव्यं प्रयत्नेन // 329 // ] सप्तचत्वारिंशदधिकं शतं गृहिप्रत्याख्यानभेदानां परिमाणमियत्ता तच्च विधिना अनेन वक्ष्यमाणेन भावयितव्यं प्रयत्नेनावहितचेतोमिरिति / विधिमाहतिन्नि तिया तिनि दुया तिन्निकिक्काय हंति जोगेसु। ति दु एक्कं ति दु एक्कं ति दु एक्कचेव करणाइं॥ [त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति योगेषु / त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि // 330 // ]1 त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु कायवाग्मनोव्यापारलक्षणेषु त्रीणि द्वयमेकं 3 चैव करणानि मनोवाकायलक्षणानीति पदघटना / भावार्थस्तु स्थापनया निर्दिश्यते सा चेयं : 9 One MS. of the original text adds the following

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246