Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 204
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 199] आयाणुग्गहबुद्धीइ संजयाणं जमित्थ दाणं तु / एवं जिणेहि भणियं गिहीण सिक्खावयं चरिमं३२६ [आत्मानुग्रहबुद्धया संयतेभ्यः यदत्र दानं तु। एतद् जिनैः भणितं गृहिणां शिक्षाप्रदं चरमम् // 326 // ] आत्मानुग्रहबुद्धया न पुनर्यत्यनुग्रहबुद्धयेति तथाहि आत्मपरानुग्रहपरा एव यतयः / संयता मूलोत्तरगुणसंपन्नाः साधवस्तेभ्यो दानमिति एतज्जिनस्तीर्थकरैर्भणितं गृहिणः श्रावकस्य शिक्षापदमिति शिक्षापदव्रतं चरमं अतिथिसंविभागाभिधानं इह भोजनार्थ भोजनकालोपस्थाय्यतिथिरुच्यते / आत्मार्थनिप्पादिताहारस्य गृहिणो व्रती साधुरेवातिथिः। यत उक्तं तिथिः पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः // .. तस्य संविभागो अतिथिसंविभागः संविभागग्रहणात्पश्चाकर्मादिपरिहारमाहेति / ' ___एत्थ सामायारी-सावगेण पोसहं पारंतेण नियमा साहूणमदाउं न पारेयव्वं दाउं पारेयव् / अन्नया पुण अनियमो दाउं वा पारेइ पारिए वा देइ त्ति तम्हा पुव्वं साहूणं दाउं पच्छा पारेयव्वं कहं जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं णिमंतेइ भिक्खं गेहह त्ति / साहूणं का पडिवत्ती ताहे अन्नो पडलयं अन्नो मुहणंतगं

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246