Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ [ 188 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / न्तरमेवाथवा द्वारगाथायां तच्चदं किं च " सव्वं ति भाणिऊणं" इत्यादिग्रन्थान्तरापेक्षमन्यत्रेति। __उक्तमानुषङ्गिकं प्रकृतं प्रस्तुम इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति / तानाहमणवयणकायदुप्पणिहाणं सामाइयम्मि वज्जिज्जा। सइअकरणयं अणवट्टियस्स तह करणयं चेव // 312 // [मनोवाक्कायदुःप्रणिधानं सामायिके वर्जयेत् / स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव // 312 // ] मनोवाकायदुःप्रणिधानं मनोदुष्टचिन्तनादि सामायिके कृते सति वर्जयेत् स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव वर्जयेत् / तत्र स्मृत्यकरणं नाम सामायिकविषया या स्मृतिस्तस्या अनासेवनमिति एकदुक्तं भवति प्रवलप्रमादान्नैव स्मरत्यस्यां वेलायां सामायिकं कर्तव्यं कृतं न कृतमिति वा स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति / सामायिकस्यानवस्थितस्य करणं अनवस्थितमल्पकालं करणानन्तरमेव त्यजति यथाकथचिद्वानवस्थितं करोतीति / एतदेव अतिचारजातं विधिप्रतिषेधाभ्यां स्पष्टयति / 1 सव्वं ति भाणिऊणं विरई खलु जस्स सन्चिया नथि। सो सव्वविरइवाई चुकइ देसं च सव्वं च //
Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246