Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
१३० सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
नियमो न संभव इहावश्यता न संभव इहोच्यते यदुत यजातीय एको हतस्तज्जातीयाः सर्वे ऽपि हन्तव्या यज्जातीयस्तु न हतस्तजातीया न हन्तव्या एव किन्तु शक्तिमात्रमेव तजातीयेतरेषु व्यापादनशक्तिमात्रमेव संभवः । तत्कथं दोषो ऽनन्तरोदितो नैवेत्यभिप्राय इति एतदाशङ्कयाह ॥ सा येन कार्यगम्येति सा शक्तिर्यस्मात्कार्यगम्या वर्तते अतो दोष इति वधमन्तरेण तदपरिज्ञानात् सति च तस्मिन् किं तयेत्यभिहितमेवैतत् । अथ सा कार्यमन्तरेणाप्यभ्युपगम्यते इति एतदाशङ्कयाह । तदभावे कार्याभावे किं न शेषेषु सत्त्वेषु साभ्युपगम्यते तथा च सत्यविशेपत एव निवृत्तिसिद्धिरिति । स्यादेतन्न सर्वसत्त्वेषु सा अतो नाभ्युपगम्यत इति आह च
नारगदेवाईसुं असंभवा समयमाणसिद्धीओ।
इतु च्चिय तस्सिद्धी असुहासयवजणमदुट्ठा ॥२४३॥ [नारकदेवादिष्वसंभवात्समयमानसिद्धेः।
अत एव तत्सिद्धिः अशुभाशयवर्जनमदुष्टा ॥२४३॥]
नारकदेवादिष्वसंभवाद्व्यापादनशक्तेर्निरुपक्रमायुषस्त इति आदिशब्दादेवकुरुनिवास्यादिपरिग्रहः कुत एतदिति चेत् समयमानसिद्धेरागमप्रामाण्यादिति । एतदाशङ्कयाह । अत एव समयमानसिद्धेः तसिद्धिः सर्वप्राणातिपातनिवृत्तिसिद्धिः "सव्वं भंते पाणाइवायं पच्चक्खामि" इत्यादिवचनप्रामाण्याद् आगमस्याप्यविषयप्रवृतिर्दुष्टैवेति एतदाशङ्कयाह अशुभाशयवर्जनमिति

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228