Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। २०९ जिनभाषितधर्मगुणानिति क्षान्त्यादिगुणान् भावयेदव्याबाधं च मोक्षसुखं च तत्फलं क्षान्त्यादिकार्यं परमं प्रधानं भावयेदेवमेव भावनातः चेतोन्यासातिशयेन जायते प्रेत्यापि जन्मान्तरेऽपि बोधिधर्मप्राप्तिरिति
कुसुमेहि वासियाणं तिलाण तिलं पि जायइ सुयंधं । __ एतोवमा हु बोही पन्नता वीयरागेहिं ॥ ३७॥ [कुसुमैः वासितानां तिलानां तैलमपि जायते सुगन्धि। एतदुपमैव बोधिः प्रज्ञप्ता वीतरागैः ॥ ३८७ ॥] . कुसुमैर्मालतीकुसुमादिभिर्वासितानां भावितानां तिलानां तैलमपि जायते सुगन्धि तद्गन्धवदित्यर्थः एतदुपमैव बोधिरिति अनेनोक्तप्रकारेणोपमा यस्याः सा तथा प्रज्ञप्ता वीतरागैरर्हद्भिरिति
कुसुमसमा अब्भासा जिणधम्मस्सेह हुंति नायवा । तिलतुल्ला पुण जीवा तिल्लसमो पिच्च तब्भावो ३९ [कुसुमसमा अभ्यासा जिनधर्मस्य इह भवन्ति ज्ञातव्याः तिलतुल्याः पुनर्जीवाः तैलसमः प्रेत्य तद्भावः ॥३८८॥]
कुसुमसमाः कुसुमतुल्या अभ्यासा जिनधर्मस्य क्षान्त्यादेरिह जन्मनि भवन्ति ज्ञातव्याः तिलतुल्याः पुनर्जीवा भाव्यमानत्वात् तैलसमः प्रेत्य तद्भावो जन्मान्तरे बोधिभाव इति बोधिफलमाह
इय अप्परिवडियगुणाणुभावओ बंधहासभावाओ। पुबिल्लस्स य खयओ सासयसुक्खो धुव्वो मुक्खो३०९
१४

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228