Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । २१३ जंमाभावे न जरा न य मरणं न य भयं न संसारो।
एएसिमभावाओ कहं न सुक्खं परं तसिं ॥ ३९७॥ [जन्माभावे नजरा न च मरणं न च भयं न संसारः। एतेषामभावात्कथं न सौख्यं परं तेषाम् ॥ ३९७ ॥]
जन्माभावे न जरा वयोहानिलक्षणा आश्रयाभावान्न च मरणं प्राणत्यागरूपं तदभावादेव न च भयमिहलोकादिभेदं निबन्धनाभावान्न च संसारः कारणाभावादेव एतेषां जन्मादीनामभावात्कथं न सौख्यं परं तेषां सिद्धानां किन्तु सौख्यमेव जन्मादीनामेव दुःखरूपत्वादिति अव्याबाधमिति यदुक्तं तदाह
अवाबाहाउ च्चिय सयलिंदियविसयभोगपजते ।
उस्सुक्कविणिवतीइ संसारसुहं व सद्धेयं ॥ ३९ ॥ [अव्यावाधत एव सकलेन्द्रियविषयभोगपर्यन्ते ।
औत्सुक्यविनिवृत्तेः संसारसुखमिव श्रद्धेयम् ॥३९८॥]
अव्याबाधत एव अव्याबाधादेव सकलेन्द्रियविषयभो. गपर्यन्ते अशेषचक्षुरादीन्द्रियप्रकृष्टरूपादिविषयानुभवचरमकाले औत्सुक्यविनिवृत्तेरभिलाषव्यावृत्तेः कारणात्संसारसुखमिव श्रद्धेयं तस्यापि तत्त्वतो विषयोपभोगतस्तदौत्सुक्यविनिवृत्तिरूपत्वात्तदर्थ भोगक्रियाप्रवृत्तेरिति । उक्तं च .
वेणुवीणामृदंगादिनादयुक्तेन हारिणा। श्लाघ्यस्मरकथाबद्धगीतेन स्तिमितं सदा ॥१॥

Page Navigation
1 ... 223 224 225 226 227 228