Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। २१५ विषयभोगपर्यन्तकालभाविनी एकान्तेन सर्वथा निवृत्तिरेवौत्सुक्यस्य वीजाभावेन पुनस्तत्प्रवृत्त्यभावात् असौ सिद्धानां संबधिनी औत्सुक्यविनिवृत्तिः नियमादेकान्तेन निवृत्तिरेव ततश्च महदेतत्सुखमिति । उपसंहरन्नाह
इय अणुहवजुतीहेउसंगयं हंदि निडियट्ठाणं । ___ अस्थि सुहं सद्धेयं तह जिणचंदागमाओ य ॥४०॥ [एवं अनुभवयुक्तिहेतुसंगतं हंदि निष्ठितार्थानाम् । अस्ति सुखं श्रद्धेयं तथा जिनचन्द्रागमाच ॥४००॥]
इय एवमुक्तेन प्रकारेणानुभवयुक्तिहेतुसंगतमिति अत्रानुभव: संवेदनं युक्तिरुपपत्तिहेतुरन्वयव्यतिरेकलक्षणः एभिर्घटमानक हंदीत्युपप्रदर्शने एवं गृहाण नानिष्ठितार्थानां सिद्धानामस्ति सुखं विद्यते सातं श्रद्धेयं प्रतिपत्तव्यं तथा जिनचन्द्रागमाच्चाहेद्वचना
द्वेति ।
अधुना आचार्योऽनुद्धतत्वमात्मनो दर्शयन्नाह अथवा प्रकरणविहितार्थं विशिष्टश्रमणपर्यायप्राप्यं सक्रियया सर्वेषामासन्नीकृत्यात्मनोऽपराधस्थानमाशंक्याह
जं उद्धियं सुयाओ पुवाचरियकयमहव समईए।
खमियच्चं सुयहरेहि तहेव सुयदेवयाए य ॥ ४०१॥' [ यदुद्धृतं सूत्रात् पूर्वाचार्यकृतं अथवा स्वमत्या ।
क्षतव्यं श्रुतधरैः तथैव श्रुतदेवतया च ॥ ४०१॥] 1 All Mss of the origiual text end thus, "श्रीउमास्वातिवाचककृता सावयपनत्ती सम्मत्ता"॥

Page Navigation
1 ... 225 226 227 228