SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। २१५ विषयभोगपर्यन्तकालभाविनी एकान्तेन सर्वथा निवृत्तिरेवौत्सुक्यस्य वीजाभावेन पुनस्तत्प्रवृत्त्यभावात् असौ सिद्धानां संबधिनी औत्सुक्यविनिवृत्तिः नियमादेकान्तेन निवृत्तिरेव ततश्च महदेतत्सुखमिति । उपसंहरन्नाह इय अणुहवजुतीहेउसंगयं हंदि निडियट्ठाणं । ___ अस्थि सुहं सद्धेयं तह जिणचंदागमाओ य ॥४०॥ [एवं अनुभवयुक्तिहेतुसंगतं हंदि निष्ठितार्थानाम् । अस्ति सुखं श्रद्धेयं तथा जिनचन्द्रागमाच ॥४००॥] इय एवमुक्तेन प्रकारेणानुभवयुक्तिहेतुसंगतमिति अत्रानुभव: संवेदनं युक्तिरुपपत्तिहेतुरन्वयव्यतिरेकलक्षणः एभिर्घटमानक हंदीत्युपप्रदर्शने एवं गृहाण नानिष्ठितार्थानां सिद्धानामस्ति सुखं विद्यते सातं श्रद्धेयं प्रतिपत्तव्यं तथा जिनचन्द्रागमाच्चाहेद्वचना द्वेति । अधुना आचार्योऽनुद्धतत्वमात्मनो दर्शयन्नाह अथवा प्रकरणविहितार्थं विशिष्टश्रमणपर्यायप्राप्यं सक्रियया सर्वेषामासन्नीकृत्यात्मनोऽपराधस्थानमाशंक्याह जं उद्धियं सुयाओ पुवाचरियकयमहव समईए। खमियच्चं सुयहरेहि तहेव सुयदेवयाए य ॥ ४०१॥' [ यदुद्धृतं सूत्रात् पूर्वाचार्यकृतं अथवा स्वमत्या । क्षतव्यं श्रुतधरैः तथैव श्रुतदेवतया च ॥ ४०१॥] 1 All Mss of the origiual text end thus, "श्रीउमास्वातिवाचककृता सावयपनत्ती सम्मत्ता"॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy