Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________ 216 सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं। यदुद्भुतं सूत्रात्सूत्रकृतादेः कालान्तरप्राप्यं पूर्वाचार्यकृतं वा यदुद्धृतं अथवा स्वमत्या तत्क्षन्तव्यं श्रुतधेरैस्तथैव श्रुतदेवतया च क्षन्तव्यमिति वर्तते। इति दिक्प्रदा नाम श्रावकप्रज्ञप्तिटीका समाप्ता। कृतिरियं सिताम्बराचार्यस्य जिनभट्टपादसत्कस्याचार्यहरिभद्रस्येति / इति सटीकश्रावकमज्ञस्याख्यप्रकरणम् //

Page Navigation
1 ... 226 227 228