Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 226
________________ २१४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। कुट्टिमादी विचित्राणि दृष्ट्वा रूपाण्यनुत्सुकः। लोचनानन्ददायीनि लीलावन्ति स्वकानि हि ॥२॥ अंबरागुरुकर्पूरधूपगन्धान्वितस्ततः । पटवासादिगन्धांश्च व्यक्तमाघ्राय निस्पृहः ॥ ३ ॥ नानारससमायुक्तं भुक्त्वान्नमिह मात्रया । पीत्वोदकं च तृप्तात्मा स्वादयन् स्वादिमं शुभम् ॥ ४ ॥ मृदुतूलीसमाक्रान्तदिव्यपर्यकसंस्थितः। सहसांभोदसंशब्दं श्रुतेर्भयधनं भृशं ॥५॥ इष्टभार्यापरिष्वक्तः तद्रतान्तेऽथवा नरः।। सर्वेन्द्रियार्थसंप्राप्त्या सर्वबाधानिवृत्तिजं ॥६॥ यद्वेदयति संहृद्यं प्रशान्तेनान्तरात्मना । मुक्तात्मनस्ततोऽनन्तं सुखमाहुर्मनीषिणः ॥७॥ इत्यादीति संसारसुखमप्यौत्सुक्यविनिवृत्तिरूपमेवेत्युक्तमिह विशेषमाह इयमितरा निविती सा पुण आवकहिया मुणेयवा। भावा पुणो वि नेयं एगंतेणं तई नियमा ॥३९९ ॥ [इयं इत्वरा निवृत्तिः सा पुनः यावत्काथका मुणितव्या। भावाः पुनरपि नेयं एकान्तेन असौ नियमात्॥३९९॥] - इयमिन्द्रियविषयभोगपर्यन्तकालभाविनी इत्वरा अल्पकालावस्थायिनी निवृत्तिरौत्सुक्यव्यावृत्तिः सा पुनः सिद्धानां संबन्धिनी औत्सुक्यविनिवृत्तिावत्कथिका सार्वकालिकी मुणितव्या शेया पुनरप्रवृत्तेस्तथाभावात्पुनरपि प्रवृत्तेः भूयोऽपि नेयमिन्द्रिय

Loading...

Page Navigation
1 ... 224 225 226 227 228