Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं। २०७ [भणिता तदनन्तरमेव जीवत एष द्वादशविधः।। एषा च चरमकाले इत्वरा चेयमेवं तस्मान्न पृथक ३८३
भणिता तदनन्तरमेव द्वादशविधश्रावकधर्मानन्तरमेव तन्म. ध्य एवाभणने कारणमाह । जीवत एष द्वादशविधः प्रदीर्घकालपरिपालनीयः, एषा संलेखना चरमकाले क्षीणप्राये आयुषि सति क्रियते इत्वरा चेयमल्पकालावस्थायिनी यस्मादेवं तस्मान्न पृथगियं श्रावकधर्मादिति । उपपत्त्यन्तरमाह
जं चाइयारसुतं समणोवासगपुरस्सरं भणियं । तम्हा नइमीइ जई परिणामा चेव अवि य गिही३.४ [यचातिचारसूत्रं श्रमणोपासकपुरस्सरं भणितम् । तस्मान्नास्यां यतिः परिणामादेव अपिच गृही॥ ३८४॥
यच्च यस्माच्च अतिचारसूत्रमस्याः श्रमणोपासकपुरःसरं भणितमागमे तच्चेदं “इमीए समणोवासएणं इमे पंचइयारा जा. णियवा न समायरियवा तं जहा इहलोगासंसप्पओगेत्यादि" तस्मान्नास्यां संलेखनायां यतिरसौ श्रावकः अपि च गृहीति संबन्धः किं तु श्रावक एवेत्यर्थः कुत इत्याह परिणामादेव तस्यामपि देशविरतिपरिणामसंभवादनशनप्रतिपत्तावपीषन्ममत्वापरित्यागोपलब्धेः सर्वविरतिपरिणामस्य दुरापत्वात्सति तु तस्मिन् स्यात् यतिरिति सूत्रान्तरतश्च यत उक्तं सूत्रकृतांगे इत्यादीति । इयमपि चातिचाररहिता सम्यक्पालनीयेति तानाह
१ सुत्तंतरयो अ

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228